पृष्ठम्:श्रीललितासहस्रनाम.pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६६
[प्रथमशतकम्
ललितासहस्रनाम

अमुरनिमितैर्नानाविर्भावनयंत्रितान्देवान्वीक्ष्य भ्रमात्रा तदास्य एव स्वभर्तुर्मखान्
लोकनमात्रेणाष्टवरयणं महागणपतिस्त्यादिनरसेन तदीयं विलयधं नभिद्य
देवा मोचिताः । उक्तंच गह्यपुराणे

ततः सा ललितादेवी कामेश्वरमयं प्रति ।
दतापाङ्ग समहसत्रानध्यकतद्वचः ।
तया ? मन्दस्मितरुचः कुञ्जराकृतिमन्मुख ।
कटक्रोडगलद्दानः कश्चिद्देव त्र्यम्भते ।

इत्यादि । तदिदं नामद्वयेनाहै ।

कामेश्वरेति कामेश्वरमूखः परशिववदनचनस्य
वनम्यलोकाभ्यां साकतवीक्षण-
चरिद्राभ्यां कल्पित उपदिनः श्रीमान्महागणेश्वरो यस्याः म । । यद्वा मूत्रो
जोयक्षयो नित्यत्वान्न यज्यत इत्याशङ्क्य जीवभावस्य क्षयपरत्वेन समधते
कामेश्वर इति । कामेश्वर केवलनिर्गुण. शिवस्तन्मुखालोकेन तदनुभवेन कल्पितं
श्रीगणेश्वरस्वं पुर्यष्टकाघस्वरसवं यय सा । धूपं च प्रमातृत्वदृताभिमानिविश•
ष्टस्य जीवपदवाच्यत्वेन तदात्म्याभमनस्य च स्वरूपनिष्कर्षज्ञानजन्येन पुर्य-
टकेश्वरत्वज्ञानेन नायं विशेषणभावप्रयतो विशिष्टाभाव इति भावः। तदुक्तं

महागणेश निभिन्न विनयश्रप्रहृषत ।।
भण्डासुरेन्द्र निभृत शस्त्रप्रयरूषणं ।॥ ४२ ।।
करागुलि नखोस्पन नारायण शाकृतिः

भूतकञ्चुकी तदा विमुक्तेः भूयः पतिममः पर इति शिवसूत्रे वार्तिककारैः

तदेयताभिनयस्य प्रशमाज्जीवसंक्षये ।
पुर्यटकप्रमातृत्वाभिमानगलनादसो ॥
देहारम्भकरंभृतैरस्पृणद्धि हुं पदम् ।
कञ्चुकीवविशेषेण मुको निवणभाग्यतः ।
भूयो बाहुल्यतः पर्यासमोयं परमेशिता ।
तत्वं रूपं समाविष्टश्चिदानन्दघनात्मकम् ।
तत एव परः पूर्णस्सम्यक्तमवङ्गत

इति । अयमेवार्थशक्तिसूत्रेप्युतः 'चिदानन्दलाभे हे प्राणादिध्यवभासमानेष्वपि

चिदैकात्म्य प्रतिपत्तिदाह्वयं जीवन्मुक्ति 'रिति । मविकासाञ्चिदानन्दलाभ इत्यु

तरसूत्रे तु मष्पविकासो यश्चिदानन्दलाभहेतुत्वेनोलः । स इह वक्ष्यमाणमहागणेश
1. साधी.