पृष्ठम्:श्रीललितासहस्रनाम.pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला २]
६५
सौभाग्यभास्करव्याख्या

विद्युइप्राणहाराष्ठंबधंनयिता ।
कामेश्वरमुखोककल्पितमगोचरा ।। १ ।।
ताभिनवेद्यमानानि स देव ललिताम्बिका ।
पुट्या भुजपदानानि श्रुत्वा प्रति समाययौ ।

ति ।

मन्त्रिणोति - म स्त्रियम्बयाः श्यामलाम्बया विरचितेन विषङ्गाख्यस्य दैत्यस्य ।
वधेन तोषिता । विषङ्गविशुक्रो भण्डासुरभ्रातरौ । तदुक्तं ब्रह्मणे

पुरा भण्डासुरो नाम मवद्यशिखमणः ।
पूर्वदेवान्बहुविधान्यः मधु स्वेच्छया पट्'। ।
विशुकं नाम दैतेयवर्गसंरक्षणक्षमम् ।
शक्रतुल्यविचरी दक्षांसेन ससर्ज सः ।
वासांसेन विषद्रं च सृष्टवान्भ्रातरावुभौ ।।

इत्यादि ।। ४७ ।।

विशति-विशुक्ररूयस्य दैत्यस्य प्राणान् हरतीति हरणं तापृशेन वारी
भार्मिकामा दडिनीदेव्या वीर्येण शौचंगण मन्दिता । त्रिपुरासिद्धते बाराही पदनि
रुतिर्यथा।

वराहानन्दनाथस्य प्रसन्नत्वामहेश्वरी ।
बाराहीति प्रसिद्धेयं वराहवदनेन च ।

इति । पक्षे भषपुत्रा आणवादयो मल्लाः विट्ठः सङ्गो विषङ्गो विषयाभिलाषः

निधं गच्छतीति वा विषमक इति यावत् । अत एव “ यो विषस्थो ज्ञानशक्ति
हेतुश्चे' ति सूत्रे विषविरुद्धवादविषशब्दो माहेश्वर्यादिशक्ति मण्डसपरत्वेन क्षेमराज
वृत्तो व्याख्यातः । विरुद्धं शुनं तेजो यस्य स जीवभावः । विशेषेण शुचं शोकं राति
ऋामतोति वा । अयस्मयादिवायूपोदरादित्वाद्वा पक्षद्वये शब्दसिद्धः । बाला
मन्त्रिणीवराड् अन्तरवृत्तिविशेषास्ताभिस्तेषां क्षयेण स्वामदेवता तुष्यतीति ।
तदिदमुझे 'बलरामे विश्वमास्मसाकरोतो' ति शक्तिसूत्रे १ चितिरेय बलं तरल।’
उन्मनस्वरूपाश्रयेण विश्वं स्वाभेदेन मासयतीति तद्भाष्यम् । तेषा 'तदारूढ़
प्रमिते तक्षयाज्जीवसंक्षय' इति शिवसूत्रे वतककारैः ' तथेत्युक्तचरे धम्नि
संबेतृत्वस्वरूपिणी । आरूढ प्रमितिः सञ्चिन्मद्विमर्शनतत्परा। यस्य तस्यास्य

तदिति प्रोक्ताणवमलमनः । अभिलाषस्य सद्स्य क्षयाज्जीवस्य संक्षय ' इति ।
A, पुनः 2. प्रसन्नात्मा.