पृष्ठम्:श्रीललितासहस्रनाम.pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६४
[प्रथमशतकं
ललितासहस्रनाम

इति सूत्रात् । उक्तं च ‘स्वशक्तिप्रचयो विश्व’ मिति मूत्रे वातिकरंः ।

शक्तयोऽस्य जगत्कृस्नं शक्तिमांस्तु महेश्वरः ।
इत्यगमदिश विश्वं स्वंशतिप्रचयो यथा ।।
शिवस्य तत्समस्या तयास्य परयोगिन ।

इति । अथवा । ज्वालामालिनिकासु राशित्रिकोणेषु पञ्चसु क्षिसानां समरस

भावमापन्नानां वह्निप्राकाराणां गिवप्रकोणानां चतुर्णां मध्ये बिन्दुरूपेण नितीति।
तदुक्तमुत्तरचतुःशतोशत्रे

तच्छक्तिपञ्वक ष्ट्रय मयेनाग्निचतुष्टयम् ।।
पञ्चशक्तिचतुर्वसंयोगञ्चक्रमंभव ।

इन ।। ७४ ।।

भगति-भण्डासुरस्य संन्यस्य चतुरङ्गबलस्य वधं उद्युक्तानां संयतानां शक्तीन
नकुस्यादीनां विक्रमेण परक्रमेण हविना । यद्वा । भण्डं जीवभावस्तस्य संग्यं
तदनुगुणाद्वैतविषयिण्यो वृत्तपस्तस्य वधे उद्युक्तानामद्वैतवृत्तिरूपतीनां विशेषेण
क्रमः पादविक्षेपस्लेन हृषिता । । स्वानन्दश आवरणनाशात् । तदिदमुक्तं शक्तिसूत्रे
‘तदपरिज्ञाने स्वशक्तिव्यामोहिता संसारस्व'मिति । तस्य स्वकतं कपञ्चबिघ
कृत्यस्य परिजनं स्याभिः शक्तिभिः खे वगोचरीदित्रचरीभूचरी। संज्ञाभिध्यमोहितंब
संसारित्वमिति तदर्थः । तासां च शक्तीनां पशभमिकाषतभमिकेति भूमिकाएं
विध्येन प्रमा प्रान्त कारणबहिःकरणविषयभवाद्यापत्तिस्तद् द्रष्टा । 'एन
युक्तशक्तयश्चैतदुत्तरसूत्रे कथिताः तत्परिज्ञाने चिनमेवान्तर्मुखीभावेन चेतनपदा
यारोहाकियतिरिति । अन्तर्मुखीभवशब्देन वृनिविशेषरूपः शक्तय उच्यत इति।।
निये ति-कामेश्वर्यादिचि श्रान्तः पञ्चदशतिथिनित्यस्य देवताः। यासां
मन्त्रा नार्णवे तत्रराजे च भेदेनोद्धताः । तासां पराक्रमस्याटपो विस्तारो दमन-
कादिचन्द्रगुप्तान्तपञ्चदभसेनानवधपर्षन्तः तस्य निरोक्षणं सम्यग्रमुक पक्षे
नित्या अनादिसिद्धः स्वात्मशक्तयस्तसराक्रमेक्षणे उत्तरोत्तरमुत्सुका। सहजा-
तापि जानकालन्तमुं बतायामेवमाहं जनयन्ती सती वर्धते । उक्तं च योगवासिष्ठे

सर्वा एव कसा जातोरनभ्यासेन नश्यति ।
इयं ज्ञानकला त्वन्तः सकृज्जातपि वर्धत ।।

इति ।। ७९ ।।

भति-भण्डासुरस्य पुत्राणां चतुर्बाहू।युपमायम्दानां त्रिशत्संख्याकानां
वधे उद्युक्ताया बालास्थदेव्या नववर्षीयः स्वयूथ्या विक्रमेण मन्दिता हृष्टा ।

उक्तं च में
1. एतद्वधोद्युक्त.