पृष्ठम्:श्रीललितासहस्रनाम.pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला २
[६१
सौभाग्यभास्करव्याख्या

दृश्यं शरीरतामेति शरीरं चापि दृश्यतामिति । सूत्रान्तरं च ' यथा तत्र तथान्य
त्रे 'ति ।

यत्र स्वाभाविका देहे स्फुटीभूता स्वतन्त्रता ।
यथा तत्र तथान्यत्र देहे भवति योगिनः ।।
स्फुटीभवति युक्तस्य पूर्णार्हता स्वरूपिणो ।। ७६ ॥

इति

दतेति--चक्रराजकिरिचक्रगं यचक्रदयो । रथप्रभं दो रथशस्त्रे ललितोपाख्याने
च वणवा:

आनन्दध्वजसंयुक्तो नवभिः पर्वभिर्युतः ।
दशयोजनमुन्नम्रश्चतुर्योजनविस्तृतः ।।
महाश्चक्रराजरथेन्द्रः प्रचलन्बभ ।
मश्रिता भामहाचक्रे गोतिचक्रे रथोत्तमे ।
सप्तपर्वणि चोक्तानि तत्र देव्यश्च तः शृणु ।
किरिचक्ररथेन्द्रस्य १ञ्चपर्वसमाश्रयाः ।
देवताश्च शण प्राज्ञ नामानि शृण्वतां जयः ।
चक्रराजरथो यत्र तत्र गेययोत्तमः ।।
यत्र गयरयस्तत्र किरिचक्ररथोत्तमः ।
एतद्यत्रयं तत्र त्रैलोक्यमिव जंगमम ।।

इत्यादि। तेषु चक्रराजाख्यं रथमारूढेः सर्वरायुधैः परिष्कृतासं कृता युद्ध झाले देव ।

२थसमीपे देश्याः सर्वार्थायुधानि चक्रराजरथे परिश्रय स्थापितानि सन्तीत्यर्थः ।।
यदा चक्रराजं श्रीचक्रमेव रथस्तमारूढानि यानि सर्वायुधानि सर्वाण्यस्मशानसाघ-
नानि तंरियाद । यज्ञायधानि सभरतोयादौ साधने प्रयधशब्दप्रयोगदर्शनात् ।
आणवोपायशायतोपायसांभवोपायबयः शैवशास्त्रो नेमाघनविशेष योगशास्त्रोक्ताश्च
ते श्रीचक्रान्न भिद्यन्त इत्यर्थः । तथाच सूत्रम् । ‘नासिकान्तमध्यमंयमाकिमत्र स-
व्यापसव्यसौपम्ये वि' ति । वक्रसिद्धौ सत्यां योगमाणं किमपि नवशिष्यत इत्यर्थः।
अथवा चक्ररजमेव रथ अधारो यस्य तचक्रः भवाम्या सिद्धिरिति यावत्। तामा
रूढं तद्दनेऽधिकृतं यत्सर्वं सर्वाणि कर्मादिपायुधानि मघनानि यस्मिस्तत्
'सवं कर्माखिलं पार्थ ज्ञाने परिसमाप्यत ' इति वचनज्ञानं शुद्धविीत्यर्थः ।
तया परिष्कृत। । तथाच शिवसूत्रम् 'शुद्धविद्योदयासवतेशवासिद्धि’ रिति । वत


१. मुरुड