पृष्ठम्:श्रीललितासहस्रनाम.pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६२
[प्रथमशतकं
ललितासहस्रनाम

कान्यपि 'यदपरिमितां सिद्धिमनछन्पुनरिच्छति । विश्वारमवप्रथप पर
सिद्ध तदास्य तु। शुद्धविद्योदयाच्चक्रराजवं मिद्धिमृच्छति। वैश्वर्यप्रथमाकाक्षी
संघने शक्तिमारमन. । यदा योगी । तदा तस्य मदाशिवपदपश. । ईश्वरो वहिर्
मेपो निमेऽन्तः सदाशिव सामानाधिकरण्यं च सद्विद्याहमिदंधियो । इति
नत्य जगत्सर्वमहमेवेति यः मतिः। सा मृदा निमंला विद्या तदीयादुदयारपु
यात्। उमजगाम चिकितमात्मनो नित्यमामृशेत्। यद योगी तदा तस्य
वनेशत्वमनरम । माहेश्वर्याः समवेशकषांमध्यति योगिन' इति ।

पेपेनि गेयचक्राम्य रथमारूढया मन्यिया श्यामलादेश्य परितः सेविता ।

किरिचक्ररथस्तदनथषुरस्कृता ।
ज्वालामलिनिकलक्षरुवह्नप्राकारमध्यगः ।। ७४ ।।

यक्ष। 'दमिदं च यस्य तादृशं रथो यस्य मण्डलस्य प्रामाभिमंत्रिणी.

भिवराम भियंगिनीभिः परिदेविना। । अथवा ग यो मृक्षश्चक्रभ्यो रथ य य।
मा त्रिपुरसुन्दरी तस्या आरूढ़मरोहूण दो विषयीकरणमनुसंधानमिति यावत् ।
तेन यो मन् िअर्ण: । मन्त्रोऽयास्तो\fत मन्त्रि मन्त्रवयं तमयत विषयीकरोतीति
तदनुभवस्तेन परिमेति। आत्मत त्रिपुरसुन्दयांश्चाभेदेनानुसंधान क्रियमाणं
यत्नवसभ्राणं कयितं गकमर्वक वेश मन्त्रवयंयंजन सस्यानभवं भवतीत्यर्थः ।
तथाच मूत्रं गदहृदान्संधानमन्त्रवयनुभव'इति । महाहृद इति प्रोक्ता शक्तिः
भगवती प । अनबंधातमश्च तं तदायविमर्शनम । मन्श्रवयंमित प्रोक्षं
पूणां दैनविमर्शनम् । तदयोऽनुभवस्तस्य स्फुरणं स्वात्मन फुट’ मिति । एतस्य
विशरीरप्त मन्त्ररहस्य 'मिति सूत्रे भगवता श्रीक्षेमराजेन विस्तरेण –
टीकृतम् । । ७७ ।। ।
(करोति -रिवाहैः कोलः पुत्रो किरिः किटिरियमरात् । तदा-
कृतीनि तदकृष्टानि बा। चर्माणि यस्य तं रथमस्य दण्डनाघया वराह्यस्पय।
देव्या पुरस्कृता सेविता । ‘ सर्वदा दण्डपादित्वाद्दण्डनःधेति गोयत ' इति त्रिपुरा
सिद्धान्ते दण्डनाथनामनिर्वचनम् । अथव किरय इति किरणः सृष्टय इति यावत् ।
इदमुपलक्षणं स्थितिलययोः। तेथ चक्रे समूह एव रथ तम्यारोहेऽपि दण्डनायं न
कृतान्तेन पुरस्कृता न स्वघोनकृता । सप्टिस्थितिलयात तितोऽपि योगी न
यमयातनाविषयः । अलुतानुसंधान इति यावत् । तथाच सूत्रं । तप्रवृत्तावप्य-
निरासः स्वसंवेर्भवादिति । व्याख्यातं च भगवता कृष्णदासेन

तेषां सृष्ट्यादिभावना प्रवृत्तावप्यनारतम् ।
उमज्जने ऽपि निष्कम्पयोगावष्टभशालिनः ।


1. गात् स्तोतुं योग्यं ।