पृष्ठम्:श्रीललितासहस्रनाम.pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६०
[प्रथमशतकं
ललितासहस्रनाम

अश्वेति--अश्वारूहाम्या काचिद्देवता तन्त्रे प्रसिद्धा । थम्याश्रयोदशाक्षरो
मन्त्रः सा तावदत्रेषिकृता । तदुक्तं ब्रह्माण्डपुराणं

अथ श्रीललितेशान्य: पाशयधसमद्वव ।
अतिवरत विक्रान्ति रश्वरूढ चलयुः ॥

इत्यारम्य

अपराजितनामानं समारुह्य हयं ययौ ।
बहब वातजवना वाजिनम्त समन्वयः ।

इत्यन्तम् । अत एव त्रिपुरातिष्ठन्ते नामनिति त्रुरङ्ग स्थिरत्वाच्च साश्वा

रुन्नति गीयत ’ इति । तयाधिष्ठिानां खायनीकृतानां जनानां कोटिगुणितकोटि
भिर्जलधिमंस्याभिबंदोभिरावृता । यद्व! ' इन्द्रियाण्यश्वपाणि तत्र पश्चिमतो यजे'
दिति कारिमते वचनादश्वपदेनेन्द्रियाणि कथ्यन्ते । तदा।मदं मनः । मनम इन्द्रिय-
द्वारंब वृतिनिर्गमात् । ततश्चैकेन मनसा असंस्पतानीन्द्रियाण्यधिष्णाय तत्तमुखानि
भुनक्तीत्यर्थः । अस्त्ररूहैरिति बहुवचनान्तेन विग्रहे बहुभिर्मनोभिर्युगपदनन्तेन्द्रिया
धिष्ठात्रीत्यर्थः । आस्मास्यदेवतारुप यां पूर्वोक्तोद्यमाभ्यासवश्चेदिच्छाम।त्रेण
सर्वशरीराभिमानी भवतीति भावः । तथाच शिवसूत्राणि विस्मयो योगभूमिका
इच्छाशक्तिमा कुमारी। दृश्यं शरीरमिति । नतिक नि च 'यया सातिशय
भदे तस्य चिद्विस्मयो भवेत् । तथस्य योगिनो नित्यं तनवे द्यावलोकने । निसार
मान्यपरानन्दानुभूतस्तिमितेन्द्रिये । परे स्त्रमन्यनर्थैव' पैदाश्चर्यं स विरमयः ।
स एव खलु योगस्य परतत्वेकरूपिणः भमिकास्तमारोहपरविशन्तिमूचिकाः ।।
ईदृग्बिस्मयविद्योगभूतिकभूतिकरूहचेतसः। परभरवतां यवधा५समानस्य शाश्वती ।।
तस्यैव योगिनो येल्छाशक्तिः संव भवत्युमा) पण भट्टारिक संब कुम रीति प्रकी
तित । सदाशिवदिक्षयन्तविश्वसदिलीलय।। कुमारी कुं मह!माया भूमि मार-
यतीत्यपि । कुमरी चोपभोग्यस्य योगिनो भैरवामनः । कुमारो नान्यभोग्यस्य

चक्रराजरथ४ सर्वायुधपरिष्कृत ।
गेयचक्ररथहयमन्त्रिणपरिसेविता ॥ ७७ ॥

मोगंकारम्यं न तिष्ठति । उमा कुमारी संस्यतसर्वसङ्गा महेशितुः । आराधनपरा

तदिच्छाशक्तिस्तु योगिनः । अयमेव स्फुटोषायो दृष्टोऽनुत्तरदेशिकं । एवमीदृकैं
प्रभावेण्वशक्तियुक्तस्य योगिनः । यद्यदृषयमशेषं तच्छरीरं तस्य योगिनः । अह

मियपृथक्त्वेन प्रतिजैवप्रतिभासन,त् । एवं देहे च बलं च मर्वत्रैषास्य योगिनः।
1. तृष्णव 2. भवनमा, 3, पति