पृष्ठम्:श्रीललितासहस्रनाम.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला २
[५५
सौभाग्यभास्करव्याख्या

कदम्बति...कदम्बानां नीपानां वने वसतीति तथा । चिन्तामणिगृहं परितो
मणिमण्टपं तत्परितः कदम्बवनम् । तदुक्तं भैरवयामले

देवर्षिगणसंघातस्तूयमानात्मवैभव
भण्डासुरवधोद्युक्तशक्तिसेनासमन्विता ।। ५५ ।।
बिन्दुस्थानं मृधासिन्धुः पञ्चयोन्यः सुरद्रुमाः ।
तत्रैव नीपश्रेणी च तन्मध्ये मणिमण्टपम् ।।
तत्र चिन्तामणिमयम्

इत्यादि । कनकरजतप्राकारमध्यभूः सप्तयोजना । तस्माद्द्वियोजनोन्नताः कदम्ब

वृक्षाः सन्तीत्यपि पुराणे स्थितम् ।
सुषेति-सुधासागरः पीयूषवर्ण: स चोध्र्वस्थ एकः 'अमृतेनावृतां पुरी '
मिति श्रुतिप्रसिद्धः । पिण्डाण्डे बिन्दुस्थाने सहस्रारकणिकाचन्द्रमध्येऽन्यः । अपरा
जिताख्ये सगृणब्रह्मोपासनाप्राप्ये नगरे अरनामक-ण्यं”नामकौ द्वौ सुधाहदौ सागर
प्रतिमौ । शारीरकभाष्ये 'अनाति: शब्दा 'दितिसूत्रे कथितावन्यौ' । अविश
पात्सर्वेऽपीह गृह्यन्ते । तेषां मध्ये तिष्ठतीति तथा ।
कामाक्षीति...काभ कमनीये अक्षिणी यस्या. । समासान्तप्टच् । कामेश्वर
एव नेत्र यस्या इति वा । नत्रविषयत्वान्न त्रत्वमपवर्यते । काञ्चीपीठाधिष्ठात्र्या
इदमसाधारणं नाम । कामान् मनोरथान् ददातीति कामदायिनी । तदुक्तं
ब्रह्माण्डपुराणे

सर्वज्ञा साक्षिभावेन तत्तत्कामानपूरयत् ।
तद्दृष्टा चरितं देव्या ब्रह्मा लोकपितामहः ।
कामाक्षीति तदा नाम ददौ कामेश्वरीति चेत् ।

इति । कामेश्वरमेव वा भक्तेभ्यो वितरति शिवाभेदानाभिप्रायेण वा कामदायिनी।

कामं मन्मथं द्यति खण्डयतीति वा कामदः शिवस्तेन अयिनी शुभावहविधिमती ।
'अयः शुभावहो विधि'रित्यमरः । अथवा दायो नाम पित्रादिपरंपराजित स्वम्।
तत: कामेश्वरेण दायवती । तदभिन्नानादिसिद्धस्वभाववतीत्यर्थः ।। ७४ ।।

अथ परिभाषायां चतुःषष्टिनामानि विभजते
अर्धचतुविंशतितनुदोद्भव...गुणगणोदशपात्
दम्भावह'गोमेदाभावेहचतुर्गुणा गृणैर्गङ्गा ।। १० ।।


1. पिथ्यूषार्णवः 2. ण्व , . कथितावाद्यौ, 4. दम्भावद.