पृष्ठम्:श्रीललितासहस्रनाम.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५६
[प्रथमशतकं
ललितासहस्रनाम

अर्थानां चतृविशतिः ततस्तकारात्षडक्षरमेकं नाम । ततो मकारादशाक्षरम् । नक .
रम्य शून्ये संकेतितत्वेऽपि तावन्मात्रस्य नामक्षरसंख्यस्वायोगादिकारान्तसाहित्या-
पेक्षय प्रथमपस्थितिन्यायेनैकाढूसमावेशे दशसंख्यावाचकत्वसिद्धेः। टवर्गे दशम
स्वादपि तत्सिद्धेः दशपादिति । तत्रैकादशानां पादाःमकानां सर्वेऽपि छन्दोनुरे-
घादवयूक्यानूद्यदशः पदः पृथग् उत्तराञ्च देकारेण निर्दिष्टः । चतुरिति चत्वारि
नामानोत्ययंः। न तु चतुरक्षरमेक नामेति । तथात्वे एकेनैव घकारचकाराद्यक्षरेण
सिठेऽधिकसेवंथयत् । एकवादिसंख्यावाचकपदसबन्धिभिनेरेव वर्णाक्षरसस्या-
व्यवहारस्यामांकर्यार्यमलोकारस्योक्तत्वाच्च । ततश्चत्वरि नमनि कतिपयक्षरा-
णत्याकाइयां परमाक्षरमंल्यवंषम्ये मानाभावात् ‘समं स्यादश्रतत्व' दिति
न्यायेन समसस्याक्षराणीति सिद्धे ऽधस्यार्धयोरधान व मध्य एवेयपि नियमःच्चः
स्वार्चिस्वार्यष्टवष्टौ वाक्षराणोति सिध्द्यति नतु नवनवेत्यादि । अर्थात्परतो
द्वितीयनामसमप्त्यापत्तेश्छन्दःसूत्रविरोधेन तस्यानिष्टत्वात् । चतुरष्टसंस्पपो रम्यः
तरनियमस्तु ‘भक्तिप्रिया भक्तिगम्या भक्तिवश्या भयापहे' त्यर्थपर्यालोचनवत /
व्युत्पत्तिमतां च मुनून एव । नह्ययं ग्रन्थः सहस्रनामक्षराणामुद्धराय गुरुचरणै.
कृतः किंतु आताक्षरान्प्रति विभागप्रदर्शनाय । अतश्चक्षरज्ञानसापेक्षवाद्युत्पन्न
चतुश्चतुरक्षराणीति ज्ञातुं शक्यमेव । नच तं रम्यत्राप्येवमेवं ज्ञातु शक्यत्वाद्ग्रथन
वैयर्यम् । क्युत्पन्नानामपि सदेहस्य प्रचुरं प्रदर्शयिष्यमाणत्वात् । अन्यथा छलक्ष र
सूत्राणामपि वैयपतेः। अथापि यद्यष्टाक्षरे वे नामनी विभज्येते तदा गृणैरिति
गकारेण शरच्चन्द्रनिभानने यत्र शरच्चमिति त्र्यक्षरस्य भिन्ननामवपतिः । तत्रापि
भ्रमादिष्टापति वदतस्तु नाश्राधिकारिणः । तदुकां योगवासिष्ठे ‘नारयन्समश
न त7ज्ञः सोऽस्मिन्शास्त्रेऽधिकरवानि 'ति । तुल्यबिम पर्यन्योगसमधी सर्व
शस्त्रेष्वपीति ।। १० ।।
अथ देव्याः स्थूलरूपस्य कार्याणि स्पष्टतया वदनेव रहस्यभूतं परं रूपं रह
स्योक्तभिरेव वर्णयितुमारभते –देवर्षीत्यादिना। देवगण ऋषिगणश्च यस्तयो.
संघातेन महसमृदयन स्तूयमान आरमाः स्वरूपं यस्य तादृश वैभवं यस्याः, स्तूय-
मानामवैभवास्मन व्यापकस्वं यस्या वा सा । अथवा देवषगणैः संघातशः स्तूय
मनं बहुप्रकारेण स्तूयमानमित्यर्थः । यद्वा संघातो नरकविशेषस्तन्निरासार्थं स्तूय
मनमित्यादि । पपस्य प्रायश्चितमित्यादौ षष्ठ्घ नयनाशकभावसंबन्घथंकव
दर्शनादिहापि षष्ठोसमासः । यद्वा सम्यक् घातो भण्डासुरवधस्तदुद्देशेन स्तूयमान
मित्यादि । अत एवोतरनामनि तदुत्तरमाबितद्वधोवोशकथनम् । अत एव ब्रह्मा
पुराणे भण्डासुरपडितैर्देवैः कृतं ’ जयदेवि जगन्मात 'रित्यादिना देवस्तवं निर्वाण्यै

अम्बया वरं वृणुध्वमित्युक्ते देवानां वाक्यम्
1. एकन्द्यादि .