पृष्ठम्:श्रीललितासहस्रनाम.pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५४
[प्रथमशतकं
ललितासहस्रनाम

ङ्गाग्वर्णवयंस्योत्तरन: मकलविबुधसंमेव्यम् ।
चिन्तामणिगणरचित चिन्तां दूरीकरोतु मे सदनम् ।।

इनि ललितास्तवरत्नात् । गौडपादीयसूत्रभाष्यं न मर्वेषां चिन्तित्रार्थप्रदमन्त्राणां

निर्माणस्थानं तदेवनि तस्य चिन्तामणिगृह्त्वमित्युक्त्वा तन्निर्माणप्रकारो विस्तरेण
वणिन ।

पञ्चभिर्वाभिर्निर्मितमासनं मञ्चकरूपं तत्र स्थिता । तदुक्त
बहुरूपाष्टकतन्त्रं भैरवयामलतन्त्रं च
तत्र चिन्तामणिमयं देव्या मन्दिर मृत्तमम् ।
शिवान्म महामञ्च महेशानोपत्रर्हणे ।
अनिरम्यत तय कशिपुश्च मदगिवः ।
नत्रास्ते परमानो महाशिपुग्गुन्दरी ।

ति । भत का: भन्याः दुहिणःरिरुद्रेश्वरा इत्यर्थः ।

प्रथमशतकम्
मंलिताःा िनश्चला इत्यादक पुराणादवगन्तव्यम् ॥ ७३ ॥
आग्नं यादीशानान्तविदिक्षु
महापदति महान्ति पद्मानि यस्यामीदृश्यामटव्यां वने मम्यक्ति7ठति ।
पद्माटवस्वरूपमूथ्वं विलक्षयोजनायाममहाबवनावृतम्' इनि रुद्रयामलोक्तमेकम् ।
ललितास्तवरत्नोकतमन्यतः

मणिसदनमालयोरधिमध्यं दशनालभूभिरुट्टदोषं: ।
पणं पयोदवर्णर्युक्तां काण्डैश्च योजनोक्तृझैः ।।
मिलितैस्तालपञ्चकमानैमिलितां च केसर कदम्बै: ।
संतगलितमरन्दम्रोतोनिर्यमिलिन्दसंदोहाम् ।।
पाटीरपवनबालकधाटीनियंत्परागपिञ्जरिताम् ।
पद्माटवीं भजामः परिमलकल्लोलपक्षमलोपान्ताम ।

इति । ब्रह्मरन्ध्रस्थितसहस्रदलपद्यमपि पद्याटवीत्यूच्यते । उक्तंच स्वच्छन्दतन्त्र

'तस्मादूध्वं कुल पर सहस्रारमधोमुद्'मिति प्रक्रम्य 'महापदावनं चेदं समानं
तस्य चोपरी 'ति । ब्रह्माण्डपिण्डाण्डयोरैकरूपयाच्च । इदं चारुणोपनिषद्भाष्ये
आण्डीभवजमामुहु'रितिवाक्यव्याख्यानावसरे स्पष्टीकृतम् ।