पृष्ठम्:श्रीललितासहस्रनाम.pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला २
[४९
सौभाग्यभास्करव्याख्या

जगत्सु कामरूपत्वे त्वत्समो नैव विद्यते ।
अतस्त्वं वामनाम्नापि ख्याता भव मनोभव ।।

इति । प्रज्ञानमेव वा काम । तथाच श्रुतिः 'यदेतदृदयं मनश्चैतत्संज्ञानमज्ञानं

विज्ञ नं प्रज्ञानं मेधा दृष्टिधं निमंतिमंनोषा जूतिः स्मृतिः संकल्पः क्रतुरसुः कामो
वशा इति सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ती 'ति । अत्र प्रज्ञानशब्देन
शिव एवोच्यते । स्कान्दे ब्रह्मगीतायां नयैवापहणदर्शनात् 'शंकराख्यं तु विज्ञानं
बहुधा शब्द्यते बृधैः । केचिद्धदयमित्याहु' रित्यारभ्य 'वश इत्यास्तिकाः केचित्स
वर्वाण्येतानि संनतम् । प्रज्ञानस्य शिवस्याम्य नामधेयान्यसंशय'मित्यन्तम् । जग
त्सिक्षवानीश्वरः कामपदवाच्यः । तयाच बृहदारण्यके श्रयते ' आत्मैवेदमग्र
आसीदे एव सोऽकामयत ' इत्यादि । एतावान्वै काम' इत्यन्तम । शावश्चासौ
कामश्चासावीश्वरश्नत कमघारयः । गूणिरुद्रमदनयोनिररासाय पदत्रयी । तस्याङ्गे
वामोत्सङ्ग तिष्ठति निषण्णा ।
शिवेति--अत एवाह शिवा । ‘वश कान्तौ शिवः स्मृतः' इति । कान्तिरिच्छा
परशिवेन्छाम्पेत्यर्थः । इच्छारूपाया। शक्तेः शिवाराधकत्वादिति भाव । शिवा

त्रत्ते: साक्षितया वत्तिप्रागभावस्य च स्थित ।
असत्यालम्बनत्वेन सत्यः सर्व जडस्य तु ।
साधकत्वेन चिद्रप: सदा प्रेमास्१दत्वतः ।।
आनन्दरूपः सर्वार्थमाधकत्वेन हेतुना
सर्वसंबन्धवत्वेन संपूर्ण: शिवसंजितः ।।
जीवेशत्वादिरहित: केबलः! शिव एव स ।

इति । शिवं करोतीति वा । शिवशब्दात् 'तत्करोती' ति ण्यन्तात्पचाद्यदि

टा । शेतेऽस्मिन्सवंमिति वा । 'सवनिघरुवरि प्वे? 'त्यादिना कर्तभिन्नेऽथं
औणादिकनिपातनात् । शिवाः शोभना गुणा अस्यां सन्तीति वा । अर्शआदित्वा
दच् । जैनन्द्रष्याकरणे तु ‘शिवादयश्चे' ति मूत्रं तत्मुभूतिचन्द्रेण व्याख्यातम् ।
शाम्यतीति शिाव: ' क्वन इत्वमङ्गलोपश्च निपात्यन' ' दुति ।

समेधयति यं नित्यं सर्वार्थानामुपक्रमम् ।
शिवेति यन्मन्प्याणां तस्मादेव शिवः स्मृतः ।


1. स्वप्रभ: केवलः 2. सर्बनिधष्वरिष्टे 3. कर्मभिन्नेऽथं 4. क्वन उत्वं

मलोपश्च निपात्यन्त 5. शिवमिच्छन्मनष्याणां.