पृष्ठम्:श्रीललितासहस्रनाम.pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५०
[प्रथमशतकं
ललितासहस्रनाम

इति । भारते

समा भवन्ति मे सर्च दानवाश्चामरश्च ये ।
शिवंकरोऽस्मि मृतानां शिबवं तेन मे सुराः ।

इति च । ‘यो योनि योनिमधितिष्ठयं को यस्मिन्निदं संच विचैति विश्व’ मिति

श्रुतिः 'त्रिलोचनं नीलकण्ठं प्रणाली मिति च । तदेतत्सर्वं शिवाष्टोत्तरशत-
व्याख्याने संगृहीतमस्माभिः ।

प्रकृत्या नैर्मल्यादमलजुषयोगादपि
शमाज्जगयधावद्भजदमृतदनन्च भवतः ।
बसदिच्छाशक्तेः परमशिव वेदान्तनिकरे.
रसाधारण्येन व्यवहृतिमयासः शिव ।।

इति । शिवाभेदा व शिव। तदभेदस्य प्रवृत्तिनिमित्तता च लिङ्गपुराणं दयिता

यथा शिबस्नथ देवो यथा देवी तथा शिवः।
तस्मादभेदबष्ठव शिवेति कथयल्युमाम् ।

इति । तत्रैव स्थलान्तरे

उमाशंकरयभेदो नस्यं व परमार्थतः।
द्विधप्त रूपमास्थाय स्थित एको न संशयः ।।

इति । परमात्मा शिवः प्रोक्तः शिव सैव प्रकीतिता’ इति च ।

एवं भवशर्वेऽपि

चिन्मात्राश्रयमययाः शतघाकारे द्विजोत्तमाः ।
अनुप्रविष्टा या संविन्निविकल्पा स्वयंप्रभा।।
सदाकारा परानद संसारोच्छेदकारिणी।
सा शिवा परम देवी शिवाभिश्रा शिबंकरो ।

इत्यारभ्य

करुणासागरामेनां यः पूजयति शांकरीम् ।
कि न सिध्यति तस्येष्टं तस्या एव प्रसादतः ।।

इत्यन्तम् । अथवा । वायोर्भार्या शिवानाम्नी । उक्तं च संन

समस्तभुवनध्यापी भर्ता सर्वशरीरिणाम् ।
पवनात्मा बुधैर्देव ईशान इति कीरयते ।


1. शया.