पृष्ठम्:श्रीललितासहस्रनाम.pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४८
[प्रथमशतकं
ललितासहस्रनाम

ईस्वनेर्प महति या जो निषेवते ।
अषर्शिकाशवार्चा मोई शक्ति महातिरे

यानि 'न जातोश्यापति' रित्यविवाक्यानामर्थ निर्वाप्यते कथितं

यत्तु श्रोव मया पादौ स्यान्यभिचारिणीं
बम्ये , शृणु ममात्र वाचोऽयं भैमसत्तम ।
चरणौ पप्रसंकथावस्याः स्वेच्छगोबभौ ।
मुरासुराणं नमतां किरीटमभिकन्नः ।
विचित्रवर्णहरित वख्छायं प्रतिबिम्बितैः
प्रविश्यं विध्यन्ति तेषां कई तमोगुणम् ।

इति

पत-पवयस्य परमधुमक्षस्य प्रभावानेन सौष्ठवादिगुणसहेन १राकृते
निरस्ते सरलो कमने यस्य: छ। ७ ।
तिर्गति--सिञ्जानाः मृधषगन्यशब्दविलेखं कृणा प्रणय ययोस्ताभ्यां
५६कष्टम्यां भणिता श्रीयंयोस्तादृते पदाम्भुने यस्या: । 'नवृत' यविकहिप
ठोपि यय! श्रीशध्धस्थ नवीसंनिवेमव न भवति । '’स्वो नपुंसक'इति
हस्त्रस्तु संसापूर्वकविधेरनियमनं भवति । भरिते श्रीयुक्ष पदाभुजे अस्या
इति त्रिपदवीहिर्वा
अनैति–भौ इंस: स्वभावादेन मन्दगतिः । तत्रापि स्त्रीजानीया बिधत
इति मराख्येयपाता । तथा इव भगमनं यस्याः ।
भहैत–मा लवण्यस्यतिशयितसौन्थयंस्य शेवनिघः। 'निघिनी
शशणि' fरथलपुराणलोकात् । अत एव 'परधति के हुनतपुरुषयोरिति
पाणिनीयसूत्रात्पॅनिझमियं मम । तेन वधयेनभ इत्येव प्रयोग न पाक्षिकैः
क्षेमध्ये नम इति ।। ७१ ।।
हहि - जसमाभरणकुसुमकारयादिकं सर्वमेव क्षणं यस्याः । बवश्वानि ।
तिन्यानि न भवतीयपयानि सुभक्षणस्यन्नानि अषपण यस्याः ।
लति - सवंचूणामणिप्रभृतिपादाङ्गुलीयन्तैकालिकापुराणोक्तैषण-
शित कथासूत्रोक्तैरर्थेष्वािभरणभूषिता।
५ एतं पभुषा तदवस्थितिस्थानान्याह - जिषकामैगा। कम •
गीषयामः 'कामः कमनीपस्थे 'घुमतेः । समं पपेण पमस्येति वा कामः ।

दृशम्युपस्पेन मनमै कामपथप्रवृतः आधुिराने प्रदर्शना ।
1. प्रस्थषस्समासान्तधिषे निस्थानं भवति ।