पृष्ठम्:श्रीललितासहस्रनाम.pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८
[प्रथमशतकं
ललितासहस्रनाम

इति । उत्तरतुःशतोaानं तु

इष्ठाशनमयं पाशमकुश ज्ञानरूपिणम् ।
क्रियाशकिमयं बाणधनुषं दधदुजवलम् ।।

यक्तम् ॥ ५३ ॥ सं पवकल्पामक किग्रादप मन एव रूपं यस्य तादग

मिळूरूप पृष्मय कोदण्डं धनुर्यस्य वमोध्यं करे मा तथोक्ता ।
पसंकायन समय श्र। अदा. न विषयः तदेष तन्मत्रम । षड्गभन।
नमंतदेव मस्यर्थः । तदुक्तं मद्वच्छन्दसंग्रहे।

भूतमात्रस्वरूपोऽथवशेषण तिरु १कः । ।
शब्दसृ शब्दसमग्रं दृष्ण कविनिश्चयः ।
विगिपशपत्र पशमन्मात्रसंज्ञकः ।
नसपं।dवशकलेवविशिष्टं रूपमेव च ।
रूपतन्मात्रभित्य छ। मधुरालयम् ।
पतःवश्रमनं त मर ग्:दि विशेषतः ।
गन्धः यक्षगश्चम तरछt वे भने इचयः । ।

इtत । ननि माघे सः स यस्य दनोऽर्द्धक रे स तथोक्ता ।

तदु वामकेश्वरश्न

शन्दपशदथे। वण मनस्तरयभवदन' रति । विमतेऽपि
बणान्तु द्विविधः प्रजाः स्थूल मधुमपरत्वतः।
धूमाः पुण्यमया. मूक्ष्मा मन्त्रालभान ममीरितः।
पराव वामनायां तु प्रत. यूलन शृणु प्रिये। ।
कम दो में रव र कुह्नरेन्दो वरे तथा।।
मकारकमित्यबत धूपपश्चक मेश्वरी ।। इति ।। ।
चम्पकाशोकपुनगसौगन्धिक नसतकका।
कुरुबन्ध मणिमरीकनकोटीरमति ।। ५५ ।।

तेषां नामानि ] कालिकापुराणे

हर्षण रोचनस्यं च मोहनं शोषणं तथा ।
मारणं चेयमं बणा भुननमपि मोहुदा ।।


इति । ज्ञानार्जवे तु

क्षोभणं द्रवण देव तथाकर्षणसशकम् ।
श्योन्मादौ क्रमेणैव नमन परमेश्वर ।।