पृष्ठम्:श्रीललितासहस्रनाम.pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला २
[३९
सौभाग्यभास्करव्याख्या

इति । तत्ररात्रं तु

मदनोश्व३ी पट्त्रात्तथा म नदीपमौ ।
शोधमश्चेति कथिता बंण 'उच यूरोदितः ।।

इति । अयुधमन्त्रोद्धारः । रश्च अगर चे स्वं च तेषां समtो रागस्वम् । अग-

शन्देन स्थाणुजंकार: 'Bः शिवं गगनं स्थाणुरिति क मात्। स्वं सबिन्दुक ईसाः।
तेन रेफहकारेकारविन्दुममाहस्पं सूक्ष्मस्य यस्य पक्षस्येत्यादि इतरमिह
रेफोऽधगलध्यः संप्रदायात् । क़ च धव अ! स क्रोधः । तदुपरि ध्रयमाण: ।
कारप्रयय इदानवाश्रयेण संभयने । बकRधक .(कारा इयथंः नै'डुछ
शं नोचम । अनुवरेण शोभमानाः। को शं न इति ः अंसारभिन्नः
कुनोऽकुगः। मने इति थकारस्य च । । यकशाधिकरेि 'दक्षनासधिपो मन'
इति कशान । कबनव: अंकग:चं न कदण्ड इति कशत । मनरूपः
आदरः प्रकाराभिनेर 'धाकादमभम् अश्रेफहकारनक।रयरम
करवग आ ई ऊ वर सबिन्दका ववक्षि ! च तदविवक्षितम । तेषां
यथासंप्रदायं योगे शाण बीजानि भवन्तीति : आयुधजीविभागलु मुखाद्
वगतव्यः ।
( नित्रेतिनिजः स्वकीयं । योऽरुणप्रभया रक्तिमकान्तेः प्ररः प्रवाहस्तमः
मजन्ति तदभेदेन भासमानान इब्राइना मण्डलानि यस्य। सा । प्रातःकाले
मभायादिन्यासविभागेषु आदिम स्थान विनिमग्न दशरूपवतीत्यर्थः ।। १५ ।।

सम्पर्कत-इदान अनिकुइपादनकल पप्रादुर्भावे शर्षस्य प्रथमवतुं
बमवाभिनवाग्भवकूटस्य पञ्च । प्रथमवन्य शोषमारभ्यैव पादपभ्रान्ति
वर्णयितृप्रभते। उपदशब्दा वृत्रं शरा अर्षि नपुष्पेष निरूढलक्षणिकः
हिनं प्रभवे सर्व' सिषमपुराणकोश। उपकानि नेत्यदि दृढ । मौगनिषकानि
ग द्वाराणि तैः पुष्पैः लसग्नः शोभमानाः कनाः शिरोरुहा यस्याः सा ।।
लमनदोऽन्तर्भावितण्यर्थो वा। तेन पुष वपरिमलापादकः कः वा इति फलति।
तदुक्त-

जानाम्नि पुष्पगन्धान्भ्रमर व शं नन्दी मे ।
देयः केशक मापे गयेषः केनोपमीयते ।।

इति। विदंति-बुर्हवःदममयः पशुरागस्य । गणा का मन7गादिः
गुषशीला रत्नविशेषा । तदुक्तं गर्भृगं लभ्ये
1. तंरक, 2. अंतस्याथ दण्ड्, ३. ५चदश्याः , . चम्पकशैक पुत्रागग्रह .