पृष्ठम्:श्रीललितासहस्रनाम.pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला २
[३७
सौभाग्यभास्करव्याख्या

स्वस्यते । उछछन भानुना रतमूहि यस्मदश्रमानन्त्य तेन नल्यंति वा। अतिमो
हितेति फलितोऽर्थः। उत हि स्वतन्त्रतत्रे

रागस्वरुपपासया को घब रङकुश जज्वला ।। ५३ ।।
मनोहपेशकश पञ्चतन्मात्रसयक ।
निम्न तरुणप्रभपूरमग्रामश्चता। ५ ५४ ।।
स्वमंत्र देशमा प्रकला चलन वःदविग्रहे ।
लfष्ट्रय तद्विमर्श, स्पन्तरिति भावना ।

इति । वामकेश्य तत्रेऽपि 'स्वयं ५ मिस देव लfeत्य तदुपर्शनमिति । देवः

प्रकाशविमर्शमाम रम्याचमाया देव्याघ्रोलि पणि स्थूल, सूक्ष्मं पर चेति ।
करचरणादिविशिष्ट स्थलं मत्रमयं मु:मं. बागमा परम । तदुक्तं योगवासिष्ठ
भगवन

ममपर म चेति ॐ रूप विद्धि 5न ।
गदयुक्त सामान्य यत् मूढ। उपासने ।
पर रूपमनाद्यन्ते यममेकमनामयम् ।
ब्रह्मास्मपरमात्मदशब्देनं तदुदो यंत्र ।

इत्यादि । सामान्यं विविध प्राकत्र स्थलम्!वभेदन 'इन्थन्य त्र, । यस ग ।वेगां

जलादिमय कीप तःथियार चतुर्थम । ?मस्यापि पुनरविश्य व५षते ।
नषु स्थलं निदिशति चतुरिति । ध्यानवयवमन्त्रपलक्षणमेतत् । बाहु
मात्रप रम मत्र त्र ।
बहुप्रसादाघधान त्रिविधं रूपमद्भ -रोति चतुभः। रागोनरतश्चत-
वनिविशेषाः ;-छन् न । र रग एव व सभामय रूप यस्य स्थलम्य शस्य
नानार्था वध करवुन ।
क्रोधं छ तस्य त्रिनयनः आकराःददर्श आद्यत्रि आकर गविषयक
ज्ञानप्रयी । घटयमकारक निमिषादो विषयपरचनाकापदप्रयोग।न्।
क्रोधपदमेव ज्ञानमत तु कस्त्रि । तत् चू'शङ्कुः" :नि श्रुतिविरोध
दुःयमाणमनाव जनपदम् घरधमभवदर्चनम् नम्मान पतनभयात्म
कनाडू कुश नारजवल टभमानद करा ! यवत एवं चतुःशतशस्त्रं ‘
कुशौ तदीय तु रागदोपास्मको मृना’ विनि । तत्र।ोऽपि वाममपटले

मनो भवेदिङ्घनूः पाशं राग उदीरितः ।
द्रष. स्यादश इचत्रमश्च सग्रह .


१. अङ्कुश इत .