पृष्ठम्:श्रीललितासहस्रनाम.pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४
[प्रथमशतकं
ललितासहस्रनाम

राजशब्दान्नान्तत्वान्डीपि कृते पश्चान्महच्छब्देन समासे ' आन्महतः' इत्यात्वे
श्रीयुक्ता महाराजीति मध्यमपद लोपसमासे रूपं नतु महाराजशब्दाट्टित्वान्छीप् ।
तथात्वं महाराजीत्यापत्तेः । सकलप्रपञ्चजातपालनेऽधिकृतेत्यर्थः । राजशब्दशक्यता
वच्छेदकनपत्वकोटौ पालनस्य निविष्टत्वात् । तथाच श्रुतिः 'येन जातानि जीवन्ती
ति । अत्र श्रीविद्यायां निगूढस्याक्षरत्रयस्योद्धारः । तत्रैक तावत्षोडशीकलेत्युच्यते ।
पनिळूष्ण्"गदेष्टव्या गुरुभक्ताय सा कले'ति वचनात्प्रायेणाधुनिकैर्बहुभिर्गुरुमुखा
ज्ज्ञातम् । तच्च 'शिवः शक्तिः कामः' इति विद्योद्धारश्लोके सौन्दर्यलहरीव्याख्या
नोल्लेग्वने प्रकटाकृतं चतुर्लक्ष्मीमनृषु प्राथमिको मन्त्र इति । इतरद्वय प्रकारविमर्शः
रूपम् । तदुक्त संकेतपद्धतौ

हुकारात्यः कलारूपो विमशम्यः प्रकीर्तित ।।

इति । अनयोरपि रहस्यत्वादेव 'मध्यबिन्दुविसर्गान्तः समास्थानमये परे ।

कुटिलाक्पके तम्याः प्रनिरूपं वियत्तले'त्यादिभिर्गुढार्थेरेव श्लोकैयगिनीहृदये स्वरुप
निष्कर्षः कृतः । नन्प्रकाशनं चास्माभिवरिवस्यारहस्यसेतुबन्ध एव कृतमिति नेह
प्रतन्यत । राज्ञीन्यंशंन मायाराज्ञीमन्त्रोद्धारः। अत एव न टच्प्रत्ययान्तत्वेन प्रयोगः ।
[प्रथमशतकम्
नृपाधिष्ठितमासनं सिंहासनमुच्यते । आसनेषु सिंहः श्रेष्ठमित्यर्थे राजदन्ता.
दित्वात्पूर्वनिपातः । श्रीमत्प्रपञ्चसाम्राज्यलक्ष्मीवच्च तत्सिहासनं च तस्येश्वरी
ईशित्री । सिहाभिवामासनमिति वा । देव्याः सिंहासनारूढत्वात् । तदुक्तं देवीपुराणे
नामनिर्वचनाध्याय

सिहमारुह्म कन्यात्वे निहतो महिषोऽनया ।
महिषघ्नी ततो देवी तथा सिंहासनेश्वरी ।।

इति । यद्वा सिंहशब्दो हिसायंक: । तदुक्तं वैयाकरणैः

हिसिधातोः सिंहशब्दो वशकान्तौ शिवः स्मृतः ।
वर्णव्यत्ययत: सिद्धौ पश्यकः कश्यपो यथा ।।

इति । तेन सहेन हिंसया असन क्षेपण निरास इति यावत् । 'असु क्षेपणे'

इति धातोल्युट् । संहार इति समुदायार्थः । तत्रंश्वरी समर्था । तथाच श्रुतिः
'यत्प्रयन्त्यभिसविशन्तीति । यद्वा मकारः पञ्चमंम्यापर । सन्ति सिंहासनसमा
रूयाताश्चतन्यभरव्यादसपत्प्रदा भैरव्यन्ता अष्टौ मन्त्राः । तषु त्रय युग्मरूप द्वय
मेकैकम्पमित्येवं पञ्चैव दिइमध्यभेदेन सिहासनानि ज्ञानार्णवे कथितानि

पञ्चसिहासनगता कथ सा त्रिपुरा परा ।
कथयस्व महेशान कश् सिंहासन भवेत् ।।