पृष्ठम्:श्रीललितासहस्रनाम.pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला २
[३५
सौभाग्यभास्करव्याख्या

इति पृष्टं ।

प्रथम शृणु देवेशि ब्रह्मा सृष्टिकरा यदा ।
निश्चेतनोऽथ देवीशीं तदा त्रिपुरसुन्दरीम् ।
समाराध्याभवत्कर्ता पृष्टंस्तु परमेश्वरि ।
ब्रह्माणं तं समाराध्य तपसा महना प्रियं ।
शक्रोऽभूद्देवराजोय पूर्वस्यां दिशि पालकः ।
तदा प्रसन्ना त्रिपुरा पूर्वसिंहासने स्थिता ।

इत्यादिना । तेषां पञ्च सहासनानामोश्वरीमित्यनेन मन्त्राद्धारः ।

एव त्रिभिनमभिः सृष्टिस्थितिलयकर्तुत्वेन ब्रह्म लक्षयित्वा 'प्रकृतपुरत्णोक्न
मातृप्रादुर्भावादिकथाक्रमं प्रायेणाश्रयन्नेव तिरोधानानुग्रहापरपर्यायबन्धमोक्षप्रदत्त्रे
नागि सप्रपञ्चं लक्षयितुमुपक्रमते—चिदग्नीत्यादिना शिवशक्तैक्यरूपिणीत्यन्त ।
चित् केवलं ब्रह्म

त्रिदग्निकुण्डसंभूता देवकार्यसमद्यता ।। ५२ ।।
उद्यानुसहस्राभा चतुर्वाहुसमन्विता ।

तदेवानिकण्डं अविद्यालक्षणतमो विरोधित्वात । 'अन्तनिरन्तरनिरिन्धनमधमानं

मोहान्धकारपरिपन्थिनि संविदग्ना' वित्यादौ चिद्वङ्गिरूपकप्रयोगदर्शनात् । शावित
सूत्रमपि चिद्वह्निरवरोध'पदे छन्नोऽपि चिन्मात्रयामेयेन्घनं पुष्यती' ित । तद्भाष्यं
च चितिरेव विश्वग्रसनशीलत्वाद्वह्निरिति । तत्र सम्यक् अभेदेन भूता स्थिता।
चैतन्याख्यधर्मरूपंणावस्थिता नतु जाता । 'तत्र जात; ' इति पाणिनिना भजनि
धात्वोभेदन कीर्तनान् शक्तिशक्तिमतोरभेदाच्च । तदुक्तं संक्षेपशारीरकाचार्ये

चिच्छक्तिः परमेश्वरस्य विमला चैतन्यमेवोच्यते

इति । यद्वा प्रसिद्धमग्निकुग्डमेव चित् । चिदग्निपदयोरेव थोपमिनसमासः ।

ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुनेऽर्जुनं'न्यादौ रूपकदर्शनात् । तस्य कुण्डाः
त्संभूता प्रादुर्भाता ! उत्पन्नेत्यर्थः । 'बुधूमारस्ततोऽभवदित्यादौ भवनेरुत्पत्तावपि
प्रयोगात । तदुक्तं रेणुकापुराणे

इत्यारम्य तस्य तपो देवीवरं च वर्णयित्वा

'एतस्मिन्नन्तरे यज्ञे वह्निकुण्डाच्छनेद्विज ।
दिव्यम्रपान्विता नारी दिव्याभरणभूषिता' ।।


1. तत्कृत, 2. चिद्वह्निरवरोह, ३. दुमार.