पृष्ठम्:श्रीललितासहस्रनाम.pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला २
[२३
सौभाग्यभास्करव्याख्या

सरूया च निर्दिष्टत्पथगन्तव्यम् । लाके ,ि दु:दशायां मातुः स्मरणं प्रसिद्धम् । अनु
भूतास्तू मातरा न नापत्रय रणसमथा। । तदृक्तमभियुक्तैः

नानायोनिमस्रसभववशाज्ज 1aा जनन्य: कति
प्रख्याना शन का: कियन्न इति मे मंत्म्यन्ति चाग्रे कति ।
एतेषां गगनंद नाम्नि महतः संसारसिन्धविधे
भीत मा नितरामनन्यशरण रक्षानुकम्पानिधे ।

ति । अतो दृग्न्नदुःखहरणक्षमामु सर्वोत्तमा जगन्मातैव स्वस्मिन्दयावन्वा

पादनाय मातत्वेनैव नान्या नोत्रमदर्भप्रयोजनमोक्षादिरूगफलत्वेनापि स्तोतव्ये
श्रीति । श्रियो ल४ाया माता ।नशाच व्याडिकोशः

यी[गति गीपानक्षणं तद्वाचकमेव व ।
उपकरणवेषरचनाविद्यासु श्र बिद्य चिना।

इति। तथाच श्रीगीर्जनकत्वान्ने यं तत्मानकोटिभुता रुद्राणी किन् तन्नृितयजन

राा हि श्रीरमता मनामि ‘ति श्रुतिप्रसिद्धम् 1 त्रयीं माति ब्रह्मणं बोधयनि परि
च्छेदेन व्यवसजनि वा । या ब्रह्माणं विदधाति पूर्व यो वै वेदांश्च प्रहिणोनि
तम्मै ' इति श्रतं . । प्राथमिकाभिव्यक्तिका ध्यासरूपा वेत्यर्थः । श्रियं विापं माति
कण्ठं स्थापयतीति वा । अनयोः पक्षयोनम लिङ्ग भवति । शिवशक्त्योरभेदा
प्रकाशो विमशां वा विशrयः । श्रीमात्रे नम गि मन्त्र विशांपाभायेऽप्यर्थानृसंधान
विशेषः । अथया 'अभियुक्तानां नाम श्रीद7र्व प्रयुञ्जीत । श्रीचक्रश्रीशैलश्री
विां गमनाविरहात्मवषामिति लाभान् । 'यता | इनानि भन्नानि :यन् ' त्या
1 एवेश्वरदानादशब्दा: परशिाववाचका मात्रस्य त्रिपुरसुन्दरीवाचकत्वं न विहन्यन् । यद्वा । मकब्लग्डे । न व्यञ्जनषट्कम्य माया कुणइलिना क्रिया मधुमतो 'नि मन्त्रपारायणाद्वारश्लोके मातगदम्य तथा वृथ्यम्यानादिति मन्त्रोद्धारपरा व्याग्याव-गन्तव्या ।