पृष्ठम्:श्रीललितासहस्रनाम.pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२
[प्रथमशतकं
ललितासहस्रनाम

पुष्पदन्तोऽप्याह ‘समस्तं व्यस्तं त्वां शरणद गृणात्योमिति पदमिति । यज्ञवैभव
खण्डे तु नानाविधा अर्था वणिताः ‘ज्ञातार्थ ज्ञातमित्येवं वक्तव्ये सति तद्विना ।
श्रोमिति प्राह लोकोऽयं तेन ज्ञातस्य वाचकः । अज्ञातार्थे तथाऽज्ञातमिति प्राप्ते तु
वाचके । ओमिति प्राह लोकोऽयं तेन ज्ञातस्य वाचक । मंदिग्धार्थ तु संदिग्धमिति
प्राप्ते तु वाचके । बोमिति प्राह लोकोऽयं तेन संदिग्धवाचकः । आकाशादिप
दार्थानां ये शब्दा वाचका भुवि । विना तानखिलान्शब्दान् लोक ओमिति भाषते ।
अतः प्रयोगबाहुल्यात् घटकुड्यदिशब्दवत् । आकाशादिपदार्थानां वाचकः प्रणवः
स्मृतः । सर्वावभासकत्वेन ब्रह्मणा सदृशः स्मृतः । सर्वावभासकं मन्त्रमिमं जपति

श्रीमाता श्रीमहाराज्ञी श्रीमसिहासनेश्वरी


यो द्विज । सर्वमन्त्रजपस्योक्तफल स लभतेऽचिरात’ इति । बृहत्पाराशरस्मृतिर

प्रणवो हि परं तत्त्वं त्रिवेदं त्रुिगणात्मकम ।
त्रिमात्रं च त्रिकानं च लिङ्गं कवयो विदुः ।
सर्वमेतत्त्रिरूपेण याप्त हि प्रणवेन तु ।।
अग्निः सोमश्च गूयंश्च त्रिधामेन प्रकीर्तितम् ।
अन्तःप्रज्ञ वाह.9न पनअन्नमृदाहृतम् ।
हृत्कण्ठं नालु : त्रिन् !ान'गनि कोत्यंते ।
स न तेन हि त्रिन नः भनेन हि

इति । गोपयब्राह्मणेऽपि

ऑकार पृच्छामः का धातुः किं प्रातिपदिकं किं नामाख्यातं किं लिङ्गं
का विमक्ति: क: स्वरः

इत्यादिना महता खण्डेन तत्स्वरूपनिर्णयः प्रपञ्चसारे प्रणवपटले व्याख्यातृभिः

पद्मपादाचार्येरपि प्रणवार्थदीपिकादिग्रन्थान्तरे च कृतो भूयानस्य विस्तरो

अत्रादौ छलाक्षरसूत्रसंख्या ततो नामावलिसंख्या तदनन्तरं तत्तदक्षरनाम
1. घटकुम्भा, 2. त्रिदैवत.