पृष्ठम्:श्रीललितासहस्रनाम.pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला २
[२३
सौभाग्यभास्करव्याख्या

कात्यायनोऽपि प्रणवं प्रकृत्य 'ब्रह्मारम्भे विराम न यागहोमादिष शान्तिपुष्टिकर्मसु
वान्येष्वपि काम्यनैमितिकादिषु मर्वेषु त्रिांन;'ति । दाल्भ्यपरिशिष्टेपि

ब्रह्मय संपुटित

इति केवलानामबुद्धिस्ते न कुंभज । गन्?ात्मकत्वम् तेषां नाम्नांनामात्मतापि च

इति चेत् न । 'तच्चोदकेषु मन्दारूो 'दः:धिारणं मन् प्रसिद्धिविषयत्वस्यैव मन्त्र
लक्षणत्वोक्तेः । अत्र च तान्त्रिकाणां मानामन्त्र-५व्यव) रदनात् 'शिवशंकररुद्र
शमहेश्वरमूडाव्यये 'ति संदर्भतु मन्त्रमिद्धभावेन नामन्धमात्रम्। 'केवलं नाम
बृद्धिम्ते' इति त्वीदृशसंदर्भस्य परिसंख्यापकं न पुन: सहस्रनामसमाख्यातस्य । अत
एब 'सहस्रनाममन्त्राऽयं जपितय: शुभाप्तये इत्यादि वचनानि गणेशसहस्रनामादिषु
दृश्यन्ते इत्याद्यन्तयोः प्रणव आवश्यक : । तस्य वर्णभेदेन स्वरभेदादय: कालिका
पुराण स्मयन्त सत नव मन्त्र काय तेष तदर्थ: । 'उतदिर हिंसानादरयो "टवं उभयमनार्थकता
दीर्घमगेमे संतृष्ण'वितिविधौ 'न मनभन्दः - ह : न इ:: नावेऽपि प्रयोगदर्श
नात् । ननु सहस्रनामस्तोत्रस्य मन्त्रग्वे प्राव'ट'यं ज्यन् तदेव तु न सभवति
नानाभावात् । अत एव त्रिशत्यां मन्त्रत्वम्या:7य विधि

स उदात्तो द्विजातीनां राज्ञां स्यादनुदात्तकः ।
प्रचितश्चोरुजातानां मनसापि तथा स्मरेत् ।
चतुर्दशस्वरे योऽसौ शष औकारसंज्ञकः ।
सचानस्वारचन्द्राभ्या शूद्राणा संतुरुच्यत ।।
शूद्राणामादिसेतुवां द्विमेतुर्वा यदृच्छया ।
द्विसेतवः समाख्याताः सवंथव द्विजातयः ।।

'इति । द्विजातीनां ब्राह्मणानाम । राज्ञां क्षत्रियाणाम् ! ऊरुजातानां वेश्यानाम् ।

मनमापीति वैश्यमात्रान्वयि । चन्द्रो नादः। सेतुः प्रणवः । द्विसेतव आद्यन्तप्रणवोच्चा
रणशीलाः । द्विजातयस्त्रैवणिका इति तदर्थः । यन्चायर्षणबाह्मणे वेदभेदेन स्वर
व्यवस्था श्रूयते 'स्वरितोदात्त एकाक्षर ओकार ऋग्वेदे, त्रैस्वर्योदात्त एकाक्षर
बोकारो यजुर्वेद, दीर्घप्लुतोदात्त एकःक्षर ओकारः सामवेदे, स्त्रोदात्त एकाक्षर
ओंकारोऽथवंवेदे स सामवेदविपयिष्वेत्रेति नात्रपयुज्यते । एव प्रणव प्रदश्य

श्रीमातेत्यादीनि त्रिषष्टिनामानि विभज्यन्ते – गणीत्यादिन । यद्यप्यत्र मनकार
१.सत, २ कार्य ते