पृष्ठम्:श्रीललितासहस्रनाम.pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८
[प्रथमशतकं
ललितासहस्रनाम

मन्त्रमूलं गुरोर्वचः' इति वचनात् । तमेव विशेषणैर्विशिनष्टि । गणी परमार्थतो
निर्गुणोऽपि विद्यावतारमिद्धयथं स्वीकृतानंक् विग्रहः । नवे नित्यनने चरणे रक्त
शुक्लाम्ये यस्य सः । तदुक्त

वन्दे गुरुपदद्वन्द्वमवाङ्मनसगोचरम् ।
रक्तशुक्लप्रभामिश्रमतक्यं त्रैपुरं महः ।

इति । अथवा 'पवित्रं चरणं चक्र लोकद्वारं सुदर्शनमि' ति कोशान्नवचक्रात्मकः ।

त्रैलोक्यमोहनादिसर्वानन्दमयान्तचक्रराजाभिन्न इति यावत् । त्रिशतामधं पञ्चद
शाक्षराणि श्रीविद्यान्तर्गतानि तदाभस्तत्तल्य । तद्रप इत्यर्थः । 'निरञ्जनः परम
साम्यमपैती ' ति श्रुतावभेदेऽपि तूल्यतीवितदर्शनात् । एाको मस्यश्चासावर्धत्रयदेहश्च
अधं च त्रयं च । अध्युष्टमिति यावत् । तादृशी सार्धत्रिवलयाकारा कुण्डलिन्यंब
सवंदेवतारूपा देह आत्मा यस्य सः । भूतुल्यो मदो महामद इत्यर्थस्तं हरति ।
यद्वा भूमा ब्रह्मानन्दस्तं दत्तेऽत एव हारी मनोहरः । 'यो वै भूमा तत्सुख'मिति
श्रुतेः । ताजटा: ताभिः सहितः सप्तः परमशिवस्तत्पादौ लाति आदत्ते विषयी
करोतीति सप्तपाल्ला शिवपदभक्तिः इता प्राप्ता सप्तपाल्ला येन स: अत एवेशः
परमशिवः शिवभक्तिबललभ्यतदभेद इति समुदितार्थः । प्ता इत्येकाक्षरस्य
जटावाचकत्व 'सप्ताः सप्ताश्बनुन्नारुणक् िरणनिभः पातु बिभ्रविनंत्रः' इति
प्रयोगे प्रसिद्धम् । आदित्यपुराणप्रसिद्धपश्चिमोदधितीरस्थसप्तकोटीश्वरनामनिर्वचन
इलौकेऽपि ।

अद्याप्यस्ति विपश्चितामपि महत्संदेहकोटिद्वयं यः श्रुत्या जगदीश्वरो
निगदितः सुप्तः किमप्तोऽथ सः ।
तत्रेश: प्रथमैव कोटिरिति किं निश्चायनाय स्फुटं नाम्नैव प्रथितो.
ऽभवत्परशिव: श्रीसप्तकोटीश्वरः ।

इति । अत्र सप्ताप्तशब्दौ सजटनिजंटवाचिनौ सन्तौ शिवविष्णुपरौ । ईदृश्या च

रीत्योत्तरश्लोकानामपि प्रकृतोऽप्रकृतो वायों वर्णयित शक्यःपि ग्रन्थविस्तरभयात्
पण्डितैरुहितुं शक्यत्वान्निष्प्रयोजनत्वाच्च तमुपेक्ष्य नामविभागपरत्वेनैव व्यारयान्तरं
प्रस्तूयते । मन्त्राद्यो जयति मन्त्राणामादावुच्चारणीयः प्रणवो जयति । 'ॐकारो
वर्तुलस्तारो मन्त्राद्यः प्रणवो ध्रुवः' इति मातृकाकोशात् । कालिकापुराणे
स्रवत्यनोंकृतं पूर्व परस्ताच्च विशीर्यते 'इत्यनेनादावन्ते चोच्चार्यत्वेन प्रणवस्य
विधानात् । अत एव शाठ्य'यन 'दानयज्ञतपःस्वाध्यायजपध्यानसंध्यपासनप्राणा

यामहोमदैवपित्र्यमन्त्रोच्चारणब्रह्मारम्भादीनि प्रणवमृच्चार्य प्रवर्तये 'दिति ।
2. प्रकुर्यादिति .