पृष्ठम्:श्रीललितासहस्रनाम.pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला २
[२७
सौभाग्यभास्करव्याख्या

महेन्द्रः सहपर्जन्यो धाता भूमिर्दिशो दश ।
गावो नक्षत्रवंशाश्च ग्रहा नद्यो हृदास्तथा ।
मरित: सागराश्चैव नानाविद्याधरोरगाः ।
तथा नागाः सुपणाश्च गन्धवाप्सरसा गाः ।।
कृत्स्नं जगदिदं प्रोत देवीनामानकीर्तनात् ।

इति । नचैव पर्यवसन्नस्य विधेरन्नदा-वसुदादिनामभदेन बहुरूपत्वात्सर्वेभ्यः कामे

म्योऽन्नदेति नाम कीर्तयेदिति विधिनैव मिद्धे विष्ण घमॉन्तरोयस्य 'अन्नकामोऽन्नदेति
नाम कीर्तये 'दिति विशेपविघेवैयथ्यपत्तिरिति वाच्यम् । अस्य पर्यनुयोगस्य स्वर्ग
कामविधावपि तुल्यत्वात । अनेन विधिनैव स्वर्गफलकत्व ज्ञात्वनिष्ठान स्वगों
नान्यथेत्यभ्युदयशिरस्कत्वादिरूपसमाधानस्यापि तुल्यत्वान् । परमाथतनु तन्त्राणां
म्मलित्वाविशेषेऽपि मन्वादिस्मतीना कर्मकाणङशेपत्वं तन्त्राणां त ब्राह्मकाण्डशोषत्व
मिति सिद्धान्तादुत्तरमीमांसीयदेवताधिकरणन्यायेन देवताविग्रहादे:न्त्रिकैरङ्गो
कारात्ततत्कामनापूरकत्वादिगुणकं ब्रह्म ध्यातव्यमिति द्योतनमेव विशेषविधे: प्रयो
जनम् । तथाच श्रुतिः ‘अन्नादो वसुदानो विन्दते वसु य एवं वेदेति । अन्नमाग्र
मन्तादत्त इत्यन्नादः । वमुनो धनस्य दानं यस्मात्म वसुदानश्च परमेश्वरस्तमवं
प्रकारेण यो वेदोपास्ते स वसु अन्न च विन्दत इति तदर्थात् । किच । अन्नदायै नम
इति मन्त्रेण सार्वकाम्यवचनेन भयहरणकामप्रयोग क्रियमाणे गौणमस्याधिकरण
न्यायेन तस्य मन्त्रस्य जघन्यवृत्त्या भयापहत्वप्रकारकस्मृतिजनकतायाः सिद्धत्वेऽ
प्यन्नकामप्रयोगे मुख्यवृत्यैवान्नप्रदत्वप्रकारकस्मृतिजनकतया देबताया अपि झडि
त्यथर्थोपस्थितिस्तत्प्रसादोऽपि झडित्येव म्यादिति विशेषधांतनमपि प्रयोजनम् । ४ अन
एव स्कान्दे सूतगीतायां नामसु गौणमुख्यभेदेन फलभेदः स्मयंते

नामानि सर्वाणि त कल्पितानि स्वमायया नित्यमुखात्मरूपे ।
तथापि मख्यास्त शिवादिशब्दा भवन्ति संकल्पनया शिवम् ।।


तस्य वक्त्रकमने सदाशिावो नत्यतिस्म परमशाया सह ।

इत्यलं विस्तरेण

मन्त्राद्योजयति गुणो नवचरणस्त्रिशादर्धाभः ।
एकार्षत्रयदेहो भूमदहारोतसप्तपाल्लेश ।। ९ ।।


इदानीं छलाक्षरमूत्रोक्तरीत्यैव प्रतिनामधेयमक्षराणि सचिरूयामुः श्लेषेण गृह
प्रणमति-मन्त्रेति, मन्त्राणामाद्यो मूलकारणं श्रीगुरुसार्वभौमो जयति सवत्कर्षण

वर्तते । 'मोक्षस्य मलं यज्ज्ञानं तस्य मल महेश्वर । तस्य पञ्चाक्षरो मन्त्री
|. यद्दानं