पृष्ठम्:श्रीललितासहस्रनाम.pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६
[प्रथमशतकं
ललितासहस्रनाम

इति । तथाच प्रकृनेऽपि सम्य: कामेभ्य एकैक नामेति ि विधिपर्यवसानस्यावश्यकत्वात
यच्छक्तिमन्नाम यस्ये'नि विष्णुधर्मोत्तरवचनस्य पापबायवीयदेवीनामसामान्याश्रित
विघ्यूपसंहारकताया नामांशो स्वीकारेऽपि फलांश तदस्वीकारः । सर्वपघटितस्यैव
विधिपर्यवसानस्य बहुभिर्वचनैः सिद्धत्वात् । तथाच देवीवचनम्

कीर्तयन्नामसाहस्रमिदं मत्प्रीतये सदा ।
मत्प्रीत्या मकब्लान्कामांल्लभते नात्र संशयः ।।

इति । कालिकापुराणेऽपि ---

ये स्तुवन्ति जगन्मातर्भवतीमम्बिकेति च ।
जगन्मयीति मायेति भावं तेषां प्रसिद्धयति ।।

इति । विष्णुपुराणे देवीप्रति विष्णुवचनम्

ये त्वां मायेति दुर्गेति वेदगभम्बिवेति च ।
भद्रेति भद्रकालीति क्षेम्या क्षेमकरोति च ।।
प्रातश्चैवापगतं च स्तोप्यन्त्यानम्रमूर्तयः ।
तेषां हि प्रार्थित सर्व मत्प्रसादाद्भविष्यति ।।

इति । याज्ञवल्क्यस्मृतौ

विनायकस्य जननीमपतिष्ठेत्ततोऽम्बिकाम ।
दूर्वामर्पपपुष्पाणां दत्त्वाघ्र्य विनिवेदयेत् ।।

इति । विधायोपस्थानमन्त्रं लिङ्ग च स्मर्यते

रूपं देहि यशो देहि भगं भगवति देहि मे ।
पुत्रान्देहि घनं देहि सर्वान्कामांश्च देहि मे ।।

इति । देवोभागवतेऽपि

न तदस्ति पृथिव्यां वा दिवि प्राप्यं सुदुर्लभम् ।
प्रसन्नायां शिवायां यदप्राप्य नपमत्तम ।।
ते मन्दास्तेऽतिदर्भाग्या रोगैस्ते समपद्रता ।
पेषां चित्ते न विश्वासो भवेदम्बार्चनादिषु ।

इति । हरिवंशोऽपि

ब्रह्मा विष्णुश्च रुद्रश्च चन्द्रसूर्याग्निमारुताः ।
अश्विनौ वसवश्चैव विश्वे साध्यास्तथैव च ।।


1. एवं, 2. देहिषु, 3. जीवि.