पृष्ठम्:श्रीललितासहस्रनाम.pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४
[प्रथमशतकं
ललितासहस्रनाम

च रीत्या भगवत्या नामान्यनन्तान्येव । वक्ष्यति च हयास्यः ‘देवीनामसहस्राणि
कोटिशः सन्ति कुम्भजेति । सौरसंहितायां याज्ञवल्क्यं प्रति मायां प्रकृत्य सूर्यवचनम्

अस्या नामान्यनन्तानि तानि वर्णयितुं मया ।
न शक्यानि मुनिश्रेष्ट कल्पकोटिशतैरपि ।

इति । देवीभागवतेऽपि

असंख्यातानि नामानि तस्या ब्रह्मादिभिः सुरैः ।
गृणकर्मविधानादैः कल्पितानि च किं बुवे

इति । किं बहुना शब्दमात्रं ब्रह्मपरम् । अत एव प्रकृतेऽपि कानिचिन्नामानि जीवाव

स्थाभेदपराणि दृश्यन्तं विश्वरूपा तैजसास्मिकेत्यादीनि । कानिचित्तु जीवविशेषण
पराणि मालिन्यादीनि । स्थावरविशेषणपराणि मह्यादीनि । सगुणब्रह्मविशेषण
पराणि मुकुन्देत्यादीनि । तच्छक्तिपराणि रमेत्यादीनि । तत्तदवतारविशेषकृत
गृणक्रियादिघांटनानि भण्ड्रासुरेन्द्रनिर्मवनशस्त्रप्रत्यस्त्रवर्षिणीत्यादीनि । निर्गुणब्रह्मप
गणि परंज्यानिग्न्यिादीनि दृश्यन्ते। एवमन्येऽपि बहवो भेदा ऊह्मा: । एवं सति यद्यपि
गैर्येनमभिस्तावत् न ना महामहिमानो देवोभक्ता देवी स्तुत्वा प्रसादितवन्तः
स्वान्मनोरथान् माधितवन्तो देवीमुग्वान्नाम्नोऽस्य माहात्म्य भवत्विति वरान्दापित
वन्तः स्वयमेव व। वरान् दत्तबन्तस्तान्येव नामानि संग्रहीतुं गणनाप्रयासः सार्थकः ।
सचान्येष्वपि सहयनाममु नृल्य एव । अस्य तु तेभ्योऽपि महत्वमधिकजनपरिग्रहदा.
द्र्याच्छीघ्रफलकत्वेतरामाध्यफलकत्वादिभिर्बहुभिर्हेतुभिरिति तु पूर्वमेव व्यक्तीकृत
मुत्तरत्रापि करिष्यते । तदेतत्सर्वमभिप्रेत्योक्तं विष्णुधर्मोत्तरे

एकस्यैव समस्तस्य ब्रह्मणो द्विजसत्तम ।।
नाम्ना बहुत्वं लोकानामुपकारकरं शृणु ।
निमित्तशक्तयो नाम्रां भेदिन्यस्नदुदीरणात् ।
विभिन्नान्येव साध्यन्ते फलानि द्विजसत्तम ।
यच्छक्तिमन्नाम यस्य तत्तस्मिन्नेव वस्तुनि ।
साधकं पुरुषव्याघ्र सौम्यकृरेषु वस्तुषु

इति । तेनेदमपि सिध्द्यति । अन्नकामोऽन्नदायै नम इति, वसुकामो बसुदायै नम

इति, भीतो भयापहायै नम इति, बद्धो बन्धमोचिन्यै नम इति जपेदित्यादि ।
यद्यपि वायुपुराणे

अरण्ये प्रान्तरे वापि जले वापि स्थलेऽपि वा ।
व्याघ्रकुम्भीरचोरेभ्यो भयस्थाने विशेषतः ।


1. आधिष्वपि च सर्वेषु देव्या नामानि कीर्तयेदिति वचनेन देवीनामसामा

न्यस्य यस्य कस्यापि कीर्तनेन भयनिवृत्तिनिरुक्ता इति अधिकपाठः ।