पृष्ठम्:श्रीललितासहस्रनाम.pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२
[प्रथमशतकम्
ललितासहस्रनाम

सप्तत्रिशत ३७ । भय, धकारादीनि चतुर्दशा १४ । मांसे, नकारादीनि पञ्च.
सप्ततिः ७५ । पदे, पकारादीन्येकाशीतिः ८४१ । वरः. बकारादीनि चतुविशतिः
२४ । सङ्गः, भकारादीनि सप्नवात्. ३७ 1। प्रग'टं, मकररादीनि द्वादशोत्तरशतम्
११२ । गया, यकारादीनि त्रयोदश १३ । जल रेफदीनि नामान्यष्टत्रिशत्
३८४ । वाटी, लकारादीनि चतर्दशा १४ । घसि. चकारादीन्यकोनाशीतिः ७१ ।।
धमें, दाकारादीन्ये कोनषष्टि: ५९ । मा, षकारादीनि पञ्च ५ । स्खल्क
सकारादीनि द्वाविशत्युत्तरशतम् १२२ ।। टीका, कागदीन्यंकादश ११ । धी
क्षकारादीनि नव ९ । नामानीत्ययं: ।। ७ ।।

इत्य नामसहस्र साधकलोकोपकारकं विहितम् ।
गुणगणसबसद्भावावाश्रित्य ब्रह्मणोऽम्बाय ।। ८ ।।

इत्थं पूर्वोक्तप्रकारेण । साधकानां तत्तन्मातृकाभिमान्यमृताकर्षणीन्द्राण्यादिक्षमा

वत्यन्तदेवता: सिसायिषणां लोकानामपकारकमस्माभिविद्वितमक्तमित्यर्थः । तत्त
दक्षराग्द्रधनामसंख्याज्ञानेन सद्यः पापाद्विमुच्यत इति । अत्र श्रीमातृशब्देन ललि
ताम्बाया इव मानकासरस्वत्यास्तदभिन्नानामम॥ीनामपि मंग्रह इति सुवचम् ।
अथवा द्रव्या अनन्तेषु नामसु शीघ्र साधकोपकारकत्वेन क्लूप्तान्येव नामानि वाग्दे
वताभिरि संगृहीतानीत्यर्थः । ननु निर्गणं ब्रह्मणि धर्मलेशगहित्याद् गुणक्रियाजा
तिरुढीनां शब्दप्रवृत्तिनिमित्तानामसंभवाच्चतुष्टय्यपि शब्दानां प्रवृत्तिर्न तत्र युज्यत
इत्यत आह-गुणगणेति । ब्रह्मणोऽम्बाया इति समानाधिकर पष्ठौ ।। ४ ।।
अयं भाव, । ब्रह्मा द्विविधम । सकलं निकल चेनि । द्वे ब्राणी वेदितव्यं परं चापरं
चेति श्रतैः स्मृतेश्च । तत्र सकलमपरम । तदिद्रविधम । जगन्नियामकं जगदात्मक
चेति । तदुक्नं 'जगन्नियन्त जगदात्मकट्चति । अन्यत्रापि ‘ावः कर्ता
शिवो भोक्ता दिावः सर्वमिदं जगत् 'इति । 'देवी दात्री च भोकत्री च देवी
सर्वमिदं जगदि'ति च । स्थितिसंयमकतां च जगतोऽस्य जगच्च स इनि च ।
सामयन हुस्यां प्रजाये 'ति श्रुतिश्च । अकामयतेति निमितिाया बहु स्यामिति
परिणायपादानतायाःच प्रतीतेः । 'प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधादित्याघ
करणे 'आत्मकृतेः परिणामादिति ब्रह्मसूत्रं च
भेदाद द्विविधम् । द्विविधमपि हिरण्यगर्भादिभेदाद्वियदादिभेदाच्चानेकविधम् । जग
नयन्त्रपि नियमनम्य सृष्टिस्थितिलयतिरोधानानग्रहभेदेनानेकविधन्वाद्वह्मविष्णरुद्रा
दिभेदेनानेकविधमेव । तेष्वप्येकैकस्य भक्तानुजिघृक्षया तत्तद्वासनानुसारेण कार्यभेदेन
च गृहातानां रूपाणामनन्तत्वात्तत्तद्विशिष्टवेषेणानन्त्यमेव । तदुक्त सुप्रभेदे

यतीनां मन्त्रिणां चैव ज्ञानिना योगिनां तथा ।
यानपूजानिमित्तं हि तनूगहाति मायया


१. प्रकट, 2. एक, 3, रूपशब्दानां, 4. द्विपदादि.