पृष्ठम्:श्रीललितासहस्रनाम.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला २
'
सौभाग्यभास्करव्याख्या

अथ प्रथमशतकम् नाम द्वितीय कला


अथ परिभाषामण्डले नामारम्भकवणनि व विभाज
घानि वक्ष्यमाणानि नामानि विवेचयितुमेकपञ्चाशन्मातृकासु ग्राह्मवर्णान्विचि
नोति
सूत्रपरिभाषा --

अक्षु शाराच्छरवणस्ततः समानन्तिमौ कवयोः ।
अथ मध्यान्यांस्तपयोद्वितीयमन्ये त्यजन्नवमम् ।।

अक्ष षोडशस्वराणां मध्ये शरात् प्राथमिकपञ्चाक्षराणि गृहीत्वा । ल्यटलो

पञ्चमी । शरवर्णान् षाठादिदशमान्तान् पञ्चवर्णास्त्यजेत् । ततः अवशिष्टाना
मेकादशादिषोडशान्तानां मध्ये ममान द्वादशचत्तूर्दशषोडशान । क.चयोः कवर्गच
वर्गयो: अन्तिमौ घकार उकारौ झकारनकारौ च । अथानन्तरे टवग मयान्यान
डकारभिन्नांश्चतुरो वर्णान् । तपयो: तवर्गपवर्गयोः द्वितीय थकारं फकारं च । अन्त्ये
यवर्गीयदशाक्षरेषु नवमं लकारं त्यजत् । तत्तदक्षरादिनामधेयानामभावादिति
भाव ।। ५ । अत एव 'द्वात्रिशङ्गं भिन्ना या तां वन्देह परात्परामिति
सूतसंहितोक्तिरेतत्परेत्याशयेनाह
सूत्रपरिभाषा

इत्थं शिष्टानुष्टुब्वर्णारब्धषु नामसु तु संख्या:।
अर्वनटत्रिद्वीष्वेकद्विचतु:कंजपानधरधीरा । ६

इत्थं एकोनविशतिवर्णानां त्यागेनावशिष्टा अनुष्टुब्वर्णाः धात्रिशत्सव्यान्यःराणि

रारष्धेषु नामसु संख्यां वच्म इत्यर्थः । तदेवाहं सार्धन ।
रादिनानां संख्यति क्रम: । तथा ि। अत्रं, अकारादीनि नामानि चत्व। शत
४० :। नट, आकारादीनि दश १० !। त्रि, टुकारादीनि त्रीणि ३ । ट्टि, ई। रा
दीनि द्वे २ । इष, उकारादीनि पञ्च ५ । इप्शाब्दस्य बाणपरत्वेन तदर्थक
वात । एक, एकारादि नामैकम् १ । द्वि, ओकारादीनि द्वे २ । चतुः, अकारा
ीनि चत्वारि ४ । कंज, कारादोन्यकाशीतिः ८९ । पान, यकाराद्यकम् १ ।।
पकारात्पूर्व नकारीयबिन्दुलेखस्तु छन्दोनुसारादनिष्टाभावाच्चाक्तः । बर, गकारा
दीनि चतुर्विंशतिः २४ । धीरः, चकारादान्येकोनत्रिशत् २९ ।।
सूत्रपरिभाषा –

किंधूयद्वस्तम्भछलभयमांसे पदे वरः सङ्गः ।
प्रकटगयाजलवाटोधुसिधर्मे माखोल्कटोकार्षीः ।। ७।।

कि. छकाराद्यमक नाम १ । धूप, जकारादीन्येकोनविंशति: १९ । द्रि, इकाराः

दीनि द्वे २ । स्तंभ, तकारादीनि षट्चत्वारिंशत् ४६ ।! छल, दकारादीनि
१. धीर