पृष्ठम्:श्रीललितासहस्रनाम.pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०
[उपोद्घात
ललितासहस्रनाम

ष्ठाभ्यां नमः हसकहलहीं तर्जनीभ्यां नम: सकलहीं मध्यमाभ्यां नमः । क ए ई ल
हीं अनामिकाम्यां नमः हसकहलहीं कनिष्ठिकाभ्यां नमः सकलहीं करतलपृष्ठा
मया नमः ।
एवं हृदयादिन्यासः भूर्भुवस्सुवरोमिति दिग्बन्धः । बालाप्येवमूह्या ।
समित्यादि पञ्चपूजां कुर्यात्

सिन्दूरारुणविग्रहां त्रिनधनां माणिक्यमौलिस्फुर
तारानायकशेखरां स्मितमुखीमापोनवक्षोरुहाम् ।
पाणिभ्यामलिपूर्णरत्नचषक रक्तोत्पलं बिभ्रतीं
सौम्यां रत्नधटस्थरक्तचरणां ध्यायेत्परामम्बिकाम् ।। ५१ ।।

आवश्यकत्व इति ।।५१।। इदानीं प्रतिबन्धकीभूतजिज्ञासापागमे वक्ष्यामि । अवश्यं

वर्णयामि । अत एव थद्धया श्रुण । अथ 'ऋषिर्गरुत्वाच्छिरसि ध्येयत्वादवता
हृदि । छन्दोऽक्षरत्वाज्जिह्वायां न्यस्तव्य मन्त्रवित्तमै'रित्यादिरीत्या ऋषिन्यासस्था
नानि प्रपञ्चसारोक्तानि, शैवशाक्तादिभेदेन न्या मुद्राविशेषा: पदार्थादशॉक्तास्तत
द्वासनाश्च जपप्रकरण एवास्माभिविवृता इति नेह लिम्यन्ते । सिन्दूरेति - माणिक्य
शब्दात्तस्यंदमित्यणि अशं आद्यच् । ततश्च माणिक्यकिरीटवति मौलौ स्फुरन् शोभमा
नस्तारानायकश्चन्द्र एव दोखर : शिरोभषणं यस्यास्ताम् । उत्तमपरो वा मौलिशध्द ।
माणिक्यश्रेष्ठचत्स्फुरन्नित्यादिपूर्ववत् । आसमन्तात्पीनौ पुष्टौ वा 'ऊधस्तु क्लीबमा
पीनमि'ति कोशादूधोवद्वा वक्षोरुहौ यस्यास्ताम् । अनिभिभ्रमरैः पूर्ण रत्नभयं
चषक बाटीम ।

चषकं च कटोरी च वाटिका खारिका तथा ।
कचोली गाथिका चति नामान्येकार्थकानि वै' ।।

इति रत्नसमुच्चयेऽभिघानात् तदन्तर्गतस्य मधुनः मुगन्धित्वान्मधुपपूर्णता । यद्वा

'अलिः सुरापुष्पलिहो 'रिति हैमकोशान्मद्यमलिपदवाच्यम । रन्नं घटे तिष्ठति एता
दशो रक्तचरण: पञ्चमो द्रवो यस्याम्तामिति । एवं परिभाषायां चतुर्भिः श्लोकै :
सहस्रनाम्नः प्रथमो भागो विवृत इति शिवम् ।। ५२ ।।

इति श्रीभासुरानन्दकृत सौभाग्यभास्कर ।
उपोद्धातपरैः श्लोकै: प्रथमा तापिनी कला ।। १ ।।


इति श्रीभन्गदवाक्यप्रमाणपारावारपारीणधरीणसर्वतन्त्रस्वतन्त्रश्रीमन्नसिह
यज्वचरणाराषकेन भारत्युपनामकश्रीमद्गंभीर रायदीक्षितसूरिसूनुना
भास्कररायण भासुरानन्दनाथेतिदीक्षानामशालिना प्रणीते
मौभाग्यभास्करे लनितासहस्रनामपरिभाषामण्डलभाप्ये
उपोद्धातप्रकरणं नाम प्रथमा कला ।


1. कञ्चोली, 2. रसिकरन.