पृष्ठम्:श्रीललितासहस्रनाम.pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला १
[
सौभाग्यभास्करव्याख्या

पठन्ति भक्त्या सततं ललितापरितुष्टये ।
तस्मादवश्यं भक्तेन कीर्तनीयमिदं मुने ।। ।।४९

वादरूपोऽपि वक्तृश्रोतृभेदाद्विधिरेव । अत एव पुनःश्रवणस्यानन्यपरत्वाभावेन इति विधत्तं । भक्नेषु श्रीनिवादीक्षितेषु ।। ३ । वक्ष्यमाणेषु काम्यपयोगंधुषु

सति सभवे स्तोत्रावृति कतंत्र्यंति विधत्तं । इदमिति । य: मकृदेकवारमपि पठति
नस्मै कामान्ददामि किमत बहुवारमित्यनया भङ्गया काम्यप्रयोगेष्वावृत्तिविधाना
भावे.यम्यैवावृत्तिविधान तात्पयं दाक्षायणयज्ञविधिवत् । अन्यथा होमविधेरग्र
बिन्दुनानमात्रेप शास्वार्थमिद्धिवत्मकृदाठेनैव तत्सिद्धिरावृत्तौ मानाभावात्परि
संम्याद्यथं यकृन्वविधानस्य वैयश्यपानान् ।। ४४ !1 प्रथमवित्रावक्तस्य मदातन.
त्वस्योपमंद्वारार्थमा -श्रीचक इति । 'उपलक्षणापायेप्युपलक्ष्यानपायः इति न्याण्
बन्नलम्यमर्थमा ।। । अशक्तस्य जपाचनादे:
४५ फलमित एव लभ्यमित्याह
।। ४६ । स्थाटम् ।। ४७ । अथ अध्युष्टश्लोकैर्हयग्रीववाक्यम् । यद्यप्युपान्त्य
श्लोकान्तमतद्वाक्यमव, नथापि मध्यं यानश्लोक: प्रक्षिप्त इति वदन्तीत्येवमुक्तम् ।
अम्बाया वचनमुपमं िति । भगवतीच्छा पायाः शामनlज्ञापरपर्यायप्रवर्तनाय नित्य
त्वा नास्तीति प्रवर्तनाननिर्देशोऽगृपपद्यते । ' आक्रठ्य पुत्रमघवान्यदजामिलोऽपि
नारायगनि म्रियम।। 5याय! मनि मितिवन् ।। ४८४ । नगमयति—तदाज
येति । ४९ । तत्र हेत वक्ष्यामीत्युपक्रान्तमर्थमुपसंहरन्नेव गंगतिदर्शनपूर्वक
शिरयावधानाय प्रतिजानीते ।।

आवश्यकत्वे हेतुत्वे' मया प्रोक्ता मुनीश्वर ।
इदानीं नामसाहस्र वक्ष्यमि श्रद्धया शृणु ।।


श्रीललितासहस्रनामस्तोत्रन्यास


अस्य श्रीललितासहस्रनामस्तोत्रमालामन्त्रस्य वशिन्यादिभ्यो वाग्देवताभ्य
ऋषिभ्यो नमः शिरसि अनुष्टुप्छन्दसे नमः मुखे श्रीमहात्रिपुरसुन्दरीदेवतायै नमः
हृदये क५ बीजाय नमः नाभौ स४शक्तये नम: आधारे हैं ६ कीलकाय नभः पावयोः
चतुर्विधपुरुषार्थसिद्धयर्थे जपे विनियोगाय नम । सर्वाङ्गे कूटत्रय द्विरावृत्या बालया
वा षडङ्गद्वयन्यासं कुर्यात् । तद्यथा
अस्य श्रीललिनासहस्रनामस्तोत्रमहामन्त्रस्य वशिन्यादि वाग्देवता ऋषय ।
अन्ष्टुप्छन्दः ललिताभट्टारिका देवता क ए ई ल हों बीजं सकल ह्रीं शक्तिः हसकहल
हीं कीलकं महत्रिपुरसुन्दरीप्रसादसिध्द्यर्थे जपे विनियोग । क ९ ई उ हीं अङ्ग
1. . . हेत्स्ते उपैनि 2 नूत