पृष्ठम्:श्रीललितासहस्रनाम.pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८
[उपोद्घात
ललितासहस्रनाम

वाचकस्यापि सर्वपदस्य समस्तवाचकतया तदुपपत्तेः । अत एव श्रुतावपि स्मायादेश
श्चतुष्टया उपपद्यते । तस्य छान्दसत्वे तु प्रकृते सुडागमोऽपि तथैवेति जंयम् ।। ३७ ।।
विश्वकर्मशास्त्रे नृपस्य दक्षपुत्रस्य वामभागप्टमन्त्रिणः' इत्यादिरीत्योक्तं क्रमम
नतिक्रम्य यथाक्रमम । अत्र स्वशब्द आत्मनि वाच्यं पुंलिङ्ग एवति प्रकृते वाग्दे
वतात्मपरोऽपि स्वातंरित्यत्र पलिङ्ग एव भवति सर्वनाम्नो वृतिमात्रं प्रवद्भावो
वा ।। ३८ ।। ३९ । ते सर्वे ब्रह्माणीप्रभृतयोऽपि । प्रसादत्रिमयोर्मलं तु शब्दार्थः
योरलंकारादिपुष्टिग्दोषता । यथा विष्णुसहस्रनामादिषु 'क्षेत्रज्ञोऽक्षर एव चे'त्यादौ
निरर्थकाव्यप्रयोगः शतावधिनाम्नां द्विरुक्ति. केषांचित्तूिरुक्तिश्चतुरुविनश्च न
तथेह स्नोभप्रयोगः पुनरुक्तिर्वा । यद्यपि भगवत्पादैर्भाष्यं नवार्थभेदो वणितस्तथा
एयर्थभेदेन नाम्नां भेदाङ्गीकारो नानाथञ्छदाद्यापन्याऽनन्यगतिक । अथभेदेऽप्य
च्चारणाभेदादपि भेदापतिश्च न्था
मपि चमत्कृतानीति । तानि च यद्यपि गुरुमुखदेव वेद्यानि नयापि विद्वच्चित्तचम
कारार्थ क्वचित्क्वचिदथांन्तरराणि तत्र नत्र :ि
मदसि स्थितान्मदस्यान्प्रनि प्रोवाच । विस्मयनिर/मार्थमिति शेष . ।। ४? । अथ'
षड्भि: इलाकैरम्बावाक्यम् । ममाज्ञयैव न नु म्वप्रतिभामात्रेण । अतो नात्र
विस्मयः कर्तव्य इनि भावः ।। ४२ । अयं प्राथमिक विधि । पूर्वोतस्त्वेतदनुः
ललितासहस्रनाम

अङ्कितं नामभिदिव्यंर्मम प्रीतिविचायकैः ।
तत्पठध्व सदा यूयं स्तोत्रं मत्प्रीतिवृद्धयं ।। ४२ ।।
प्रवतयध्व भक्तषु मम नामसहस्त्रकम् ।
इदं नामसहस्र मे यां भक्न: पठते सकृत् ।। ४३ ।।
मम प्रियतमो ज्ञेयस्तस्मं कामान्ददाम्यहम् ।
श्रीचक्रे मां समभ्यतयं जप्त्वा पञ्चदशाक्षरीम ।। ४४ ।।
पश्चान्नामसहस्र मे कीर्तयेन्मम तुष्टये ।
मामचंयतु वा मा वा विद्यां जपतु वा न वा ।। ४५ ।।
कीर्तयेन्नामसाहस्रमिदं मत्प्रीतये सदा ।
मत्प्रीत्या सकलान्कामांल्लभते नात्र संशयः ।। ४६ ।।
तस्मान्नामसहस्त्रं मे कीर्तयध्वं सदादरात् ।


हयग्रीव उवाच


इति श्रीललितेशानी शास्ति देवान्सहानुगान् ।। ४७ । ।
तदाज्ञया तदारभ्य ब्रह्मविष्णुमहेश्वरः ।
शक्तयो मन्त्रिणीमूख्या इदं नामसहस्रकम् ।। ४ ।।


1. दक्षतःपुत्रा .1. अथ सार्ध, ३ तच्छूणूध्वं. 4. ममे.