पृष्ठम्:श्रीललितासहस्रनाम.pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला १
[१७
सौभाग्यभास्करव्याख्या

धिश्चान्त्यं मध्यं परार्धमिति दशगुणोत्तराः संज्ञाः' इति । नापि वायुपुराणे । तत्रहि
'शृणु संख्यां परार्धस्य परस्याप्यपरस्य च इत्यादि 'कोटिकोटिसहस्राणि परार्धमिति
कीत्यने' इत्यन्त यथापूर्वमुक्त्वोक्त 'परार्धद्विगुण चापि परमाहुर्मनीषिणः । शतः
माहुः परिवृढं सहस्रपरिपद्माकम् । ततोऽयुतं च नियुत प्रयूतं चार्बुद ततः । न्यद
स्वर्बद खवं निखर्व शकुपद्मकौ । समृद्र मध्यमं चैव परार्धमपरं ततः। एवमष्टाद
शैतानि स्थानानि गणनात्रिधौ । शतानीति विजातीयान्युद्दिष्टानि मनीषिभिरिति ।
तथापि रामायणे युद्धकाण्डे शतं शतसहस्राणां कोटिमाहुर्विपश्चितः' इत्यारभ्य
शातं समुद्रसाहस्र महौघ इति विश्रुतमित्यन्त शङ्कुमहाशङ्कुवृन्दमहावृन्दपद्ममहा
पद्मखर्वमहाखवंसमुद्रमहोपाधा उत्तरोत्तर लक्षलक्षगुणिता दशभंख्या उक्तास्तत्र
'नामैकदेशे नामग्रहण 'मितिन्यायेनौघपदमा प्रयुक्तम् । अथवा परप्रकाशानन्द
नाथाद्याः सप्त परमगुरवो गगनानन्दनाथाद्या अष्टौ परापरगुरवो भोगानन्दनाथा
द्याश्चत्वारोऽपग्गूरब इत्योघत्रय दिव्यादिपदवाच्यम् । इदं च कामराजसंतानाभिप्रा

तषु दृष्ट्वापावष्टषु स्व स्त्रे यान यथाक्रमम् ।
तत्र श्रीललितादेवोकटाक्षाक्षेपनोदिताः ।। ३८ ।।
उत्थाय वशिनीमुख्य बद्धाञ्जलिपुटास्तदा ।
अस्तुवन्नामसाहस्रः स्वकृतैर्ललिताम्बिकाम् ।। ३९ ।।
श्रत्वा स्तवं प्रसन्नाभल्ललिता परमेश्वरी ।
सर्वे ते विस्मयं जग्मूर्यो तत्र सदसि स्थिताः ।। ४० ।।
तत: प्रोवाच ललिता सदस्यान्देवतागणान ।
ममाज्ञयैव वाग्देव्यश्चक्रुः स्तोत्रमनुत्तमम् ।। ४१ ।।

येणोक्तम् । लोपामुद्रासंतानभेदेन विद्याभेदेन च मित्रेणानन्दनाथादीनि बहून्योघ

त्रयाणि ज्ञानार्णवादिषु द्रष्टन्यानि । दिव्यादिगुरुक्रमस्तु गुरूपदेशादवगन्तव्यः ।
तत्र सर्वेषामिति संख्याविशेषो महौषपर्यायः । बहुवचनमप्यनन्तानन्तपरम् । यजूर्वेद
संरूयाप्रायपाठे पराधयि स्वाहेत्यस्योत्तरमुपसे स्वाहेन्यारभ्य सर्वस्मै स्वाहेत्यन्ता अष्टौ।
मन्त्राः श्रूयन्ते । तत्रत्याश्चोष आदय. शब्दाः संध्याः प्रायपाठाल्लक्षलक्षगुणोत्तरसं
म्यावाचका वक्तव्याः । तदयं संग्रह

उपोव्यष्टिस्तयोदेण्यन्तुद्यशुदित एव च ।
स्वगं लोकश्च सर्वश्चेत्येवमाम्नायते श्रुतौ ।
एताः परार्धात्परतः संख्या लक्षगृणोनराः ।

इति । एवं सति रामायणैकवाक्यतापि लभ्यते । रामायणीयमहाशङ्कोज्योंति

शास्त्रीयपरार्धपर्यायत्वात । सति संभवे स्मतेर्मलान्तरगवेषणाया अयोगात । नचैवं
सवंपदस्य संज्ञारूपत्वेन मर्वनामतानापत्ति : । सर्वनामपदस्यान्वर्थकतया चरमसंख्या