पृष्ठम्:श्रीललितासहस्रनाम.pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला १
[१५
सौभाग्यभास्करव्याख्या

मि 'ति प्रयोगात् द्विविधयोः शब्दयोरेकशेषः । तेन नामोपदेशेन चक्रहस्यकथनं
मन्त्राणामुद्धारश्चोपनिषत्सु न लभ्यते । तादृशापूर्वस्तोत्रकरणं तु भवतीनामेव
नामज्ञत्वादधिकार इति व्यज्यते । तस्मादुक्तहंतुपञ्चकात् वो युष्मानंवाहमाज्ञाप
यामि हुत्वा इति भागः ॥३०॥ आज्ञप्तव्यार्थमेवाह-कुरुध्वमिति । नामसहस्रकै
रितीत्थंभूतलक्षणे तृतीया । सहस्रनामोपलक्षितं मम स्तोत्रं कुरुध्वमित्यन्वयः ।
स्तोत्रं विशिनष्टि-ममाङ्कितमिति । मम नाम्ना चिह्नितमित्यर्थः । अङ्कनं नाम

हयग्रीव उवाच ।


इत्याज्ञप्ता वचोदेव्यः श्रीदेव्या ललिताम्बया ।
रहस्यैनमभिदिव्यैश्चक्रुः स्तोत्रमनुत्तमम् ।। ३२ ।।
रहस्यनामसाहस्रमिति तद्विश्रुतं परम् ।
ततः कदाचित्सदसि स्थित्वा सिंहासनेऽम्बिका ।। २३ ।।
स्वसेवावसरं प्रादात्सर्वेषां कुम्भसंभव ।
सेवार्यमागतास्तत्र ब्रह्माणोब्रह्मकोटयः ।। ३४ ।।
लक्ष्मीनारायणानां च कोटयः समुपागताः ।
गौरीकोटिसमेतानां रुद्राणामपि कोटय ।। ३५ ।।

चरमश्लोके नामप्रक्षेपः--यथा कामदेवाङ्के राघवपाण्डवीये काव्यलक्ष्म्यङ्गे किराता

र्जुनीये च । प्रकृते च यद्यप्यम्बाया अनन्तानि नामानि तथापि ललितेत्यसाधारणं
नाम । गणिरुद्रेश्वरादिपत्नी6वपि भवान्यादिनामप्रयोगेण तेषां साधारणयात । त्रिप
रसुन्दरीति नाम्नोऽपि तन्त्रान्तरे प्रतिपत्तिर्हि नित्यायाः सत्त्वात् । अतः सहस्रनाम
समाप्तिश्लोके फलश्रुतिचरमश्लोके च ललिताम्बिकेति नाम्न उल्लेखः ।। ३१ ।।
अथ तार्घनवभिः श्लोकैः पुनरपि हयग्रीववाक्यम् । अत्र पूर्वश्लोकार्थेन पौनरुक्त्या
भावादेवमुक्तम् । रहस्यैश्चक्रराजस्य मन्त्रोद्धाररहस्याभ्यां सहितै । मत्वर्थयो ':
च्प्रत्ययः ।। ३२ । स्तोत्रनाम्नोऽन्वर्थकताप्रदर्शनाय तन्निर्वक्ति-रहस्यनामसाहस्रा
मिति । तद्विश्रतं परं इति पदस्य वारद्वयमन्वय । रहस्यगभितत्वाद्धेतोः रहस्य
नामसाहस्रमिति परं अतिशयेन विश्रुतं प्रसिद्धमित्यर्थः । सिंहासनेऽवस्थानं सर्वेषां
दर्शनार्थम् ।। ३३ । सेवावसरः सेवार्थमवकाशः । ब्रह्माणीति नायं ब्रह्मशब्दान्डैी
इन्द्रवरुणे'त्यादिसूत्र ब्रह्मशब्दपाठाभावेनानृगागमायोगात् । अपितु ब्रह्म वेदानणति
शब्दायते व्याहरतीति यावत् । स ब्रह्माणः । चतुभिवंदनैश्चतुर्वेदवक्ता ब्रह्मत्यर्थः ।
तस्य स्त्रीत्यर्थे पुंयोगलक्षणो ङीष् । तथा च स्वच्छन्दशास्त्रयोगः 'ब्रह्माणीत्यपरा
शक्तिर्बाणोत्सङ्गगामिनी'ति । ब्रह्माणमानयति जीवयतीति वा ब्रह्माणी । अतो न

पुमान्स्त्रियं'त्येकशेषप्रसक्तिः । अथवा ब्रह्माणीशब्दो भारतीकोटिपरः । तत्समेता
१. अण, २. शास्त्रे प्रयोगः