पृष्ठम्:श्रीललितासहस्रनाम.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला १
[१३
सौभाग्यभास्करव्याख्या

इदं नामसहस्र तु कीर्तयेन्नित्यकर्मवत् ।
चक्रराजार्चनं देव्या जपो नाम्नां च कीर्तनम् ।। २५ ।।
भक्तस्य कृत्यमेतावदन्यदभ्युदयं विदुः ।
भक्तस्यावश्यकमिद नामसाहस्रकीर्तनम् ।।
तत्र हेतुं प्रवक्ष्यामि शृणु त्वं कुम्भसंभव ।
पुरा श्रीललितादेवी भक्तानां हितकाम्यया ।। २७ ।।
वाग्देवोर्वशिनीमुख्याः समाहूयेदमब्रवीत्
वाग्देवता शिान्याद्याः शृणुध्वं वचनं मम ।। २४ ।।

बोधः । तदङ्गन्वेनेतरेषां त्रैलोक्यमोहनकवचादिरूपाणां स्तोत्राणां पाठेऽभ्युदय

फन दिशोपः । पाठे तु नाङ्गन्यूनत्वकृतो दोषः । तेन तेषां ऋत्वङ्गत्वबोधकान।
तत्तत्प्रकरणम्थवचनानां विकल्पे पर्यवसायकमिद वाक्यम् । तेन षोडशिग्रहवदितरे
पामङ्गत्व 'नवलक्ष्यप्रजप्तापि तस्य विद्या न सिध्यती 'त्यादितत्तप्रकरणस्थवाक्येषु
सिद्धिादं तत्तत्पाठजन्याभ्युदयविशिध्टविद्याफपरमित्यदोषः ।। २४ । इद तु न
नःशमङ्ग अपि तु नित्यकर्मवत् संध्यावन्दनवत् । स्वाभावकप्रतियोगिकविकल्पासः
हत्वमात्राथकोऽयं वे'ानः । ततश्च संयोगपुथक्त्वन्यायेन कीर्तनं कत्वर्थपुरुषार्थोभय
रूपमिति मन्तव्यम् । अर्चनादिपायपाठेनाप्युपासनाङ्गत्वमव द्रढयति । देव्या वि
द्याया: ; काकाक्षिन्यायेनोभयत्रान्वति ।। २५ । भ::य उगागकस्य । अग्यूदयं
अभ्यद्रयकरम् । मन्दर्थीयोऽच् । श्रेयस्करमित्यर्थः । अर्चनादिप्रायपाठादर्चनादितु
भक्तम्यति जपप्रजापेक्षयापोति शेष तत्फल
जनकस्योवतत्यादिति भाव. ।। २६ । तत्फल जनकत्वमस्य कथमित्याशङ्कय तत्र
निमिनं नक्तं स्तोत्रप्रतिपद्याया देवताया निखिलशिवशक्तिगणोपास्यत्वमुखेन सर्वो
तमत्वद्योतिका कथामुपक्रमते--तत्रेत्यादिना । नह्यत्र ' अनूयाजान्यक्ष्यन्भवती
ति हेतुयादवत्स्वार्थतात्पर्यकत्वद्योतनाय प्रकर्षेण वक्ष्यामीति प्रतिज्ञा । अत एवार्थ
वादधया नोपेक्ष्यस्वेनि द्योनयिन् शृणु त्वमिति म्वाभिमुखीकरणात् । अवाप्तस
कलकामत्वेन देव्याः स्वार्थकामनाभावादाहु-भक्तानामिति ।। २७ । मुखे
आदौ गणनोपा मरुया । यशिन्येवाद्या मुख्या यामां ता वशिन्याद्याः । आदिना'
कामेदवर्यादिकलिन्यन्तसप्तकपरिग्रहः । तासामेवाह्वाने परिकरालंकारेण हेतुगर्भ
विशंपण वाग्देवीरिति । क्रीडाविजिगीषाद्यनिम्नतिव्यवहारमोदमदकान्तिगतयोऽत्र
सर्वे दीभ्यनरर्था: न नु स्वप्नः । देवतानामस्वप्नत्वात् ! वाचा क्रीडन्ति विजिगी
पन्ति ह्यातन्ने स्नुवन्तोत्यादिरीत्या वा वाग्देव्य । वाङ्मयमात्रे स्वातन्त्र्यन्ताः
सामेव विकारयिषितम्तोत्रार्थमाह्वानमिति भावः । इद वक्ष्यमाणवृत्तान्तरूपम् ।


|, विधि: 2. शृणध्वमिति ३. आद्यपदेन