पृष्ठम्:श्रीललितासहस्रनाम.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०
[उपोद्घात
ललितासहस्रनाम

सहस्राणि कोटिशः सन्ति कुंभजे 'त्युत्तरग्रन्थानृसारात् । पुंदेवत्या मन्त्राः स्त्रीदेवत्या
विद्या इति मन्त्रविद्ययालंक्षणभेदेऽप्यस्य 1: शिवशक्तिसामरस्यरूपत्वादुभया
त्मतेति द्योतनाय मन्त्राणां मध्ये विद्यन्युक्तम् । अत एव देवताध्याने ऐच्छिको
विकल्पः स्मर्यते । पुंरूपं वा स्मरेद्देवि स्त्रीरूपं वा विचिन्तयेत् । अथवा निष्कल
ध्यायेत्सच्चिदानंदलक्षणमिति मालामन्त्रेऽग् िस्त्रीपसभेदेन भेदः । एतदभिप्रायणैव
गुणनिधिः श्रीमाता परंज्योतिरित्यादीनि नामानि त्रिलिङ्गकानि संपत्स्यन्ते ।
अथवा कूटत्रयात्मकत्वेऽपि पञ्चदशस्वरघटितत्वात्पञ्चदशाक्षरालित्वसूचनाय
मन्त्राणामित्युक्तम् । पिण्डकर्तरीबीजमन्त्रमालाभेदेन पञ्चविधेषु मन्त्रेषु पञ्चवशा
क्षराणां मन्त्ररूपत्वात् । तदुक्तं नित्यातन्त्रे । 'मन्त्रा एकाक्षराः पिण्डाः कर्तयों
व्यक्षरा मता: । वर्णत्रयं समारभ्य नवाणां विधिवीजका: । ततो दशार्णमारभ्य
यावद्विातिमन्त्रकाः । तत ऊध्र्व गता मालास्तासु भेदो न विद्यते' इत्यादि ।
कादिः ककार आदिर्यस्यां सा कादिः कालीशक्ति: । त इति तन्त्रराजप्रसिद्धकादि
नामकशक्तपभिन्ना वा । अत एव 'कादिसंज्ञाभवद्रपा सा शक्तिः सर्वसिद्धये
इत्यादि तत्रैव देवीं प्रति शिवाक्यम् । सा च 'कामो योनिः कमला वज्रपाणिर्मुहा
हंसा मातरिश्वाभ्रमिन्द्रः । पुनर्गुहा सकला मायया च पुरूच्येषा विश्वमातादिविद्या '
इत्याथर्वणैः पठयमानत्रैपुरसूक्तस्थायामृच्युद्धता । तन्त्रभेदेनोद्धतानां विद्यानां सर्व
वेदान्तप्रत्ययन्यायेनैक्येऽप्युपासकरुच्यनुसारेण कल्पितं तारतम्यमप्यस्तीत्याह--
परेति । भावार्थप्रभृत्यर्थानां सर्वेषां तत्रैव सामञ्जस्यात् । सप्तत्रिंशदक्षरैः षट्
त्रिदात्तत्वातीतरूपाय": कादिविद्यातिरिक्तास्वसंभवाच्चेति भावः । तदिदमस्माभि
वरिवस्यारहस्य एव विद्यान्तरेषु तदसामञ्जस्यप्रदर्शनपूर्व निरूपितम् । 'अज्व्य'
ञ्जनबिन्दुत्रयनादत्रितयैर्विभाबिताकारा । षटत्रिशत्तत्वात्मा तत्वातीता च केवला
विद्या' इति । किंच 'यदक्षरैकमात्रेऽपि संसिद्धे स्पर्धते नरः । रविताक्ष्र्येन्दुकंदर्प

पूराणां श्रीपूरमिव झाकतीनां ललिता यथा ।
श्रीविद्योपासकानां च यया देो वरः शिवः ।। १४ ।।
तथा नामसहस्रषु वरमेतत्प्रकीर्तितम् । १९ ।।
यास्य पठनाद्देवी प्रीयते ललिताम्बिका ।
अन्यनामसहस्रस्य पाठान्न प्रीयते तथा ।
भीमातुः प्रोतये तस्मादनश कीर्तयदिदम् ।। २० ।।
बिल्वपत्रैश्चक्रराजे योऽर्चयेल्ललिताम्बिकाम् ।

शंकरानलविष्णुभिः । यदेकादशमाघारं बीजं कोणत्रयात्मकम् । ब्रह्माण्डादिकटा

हान्तं जगदद्यापि दृश्यते' इत्यादेर्गुरुमुखैकवेद्यो रहस्याथों न हादिविद्यासु समञ्जसः।


1. भेदेन व्यवस्था 2, रूपतायाः 3. रिक्तविद्यास्व. 4. पुष्पै