पृष्ठम्:श्रीललितासहस्रनाम.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला १
[
सौभाग्यभास्करव्याख्या

साधुत्वाभिपतत् । १२ । प्रतर्थस्थतौ पर तभङ्गिरसदद्वापेक्षा नावश्यक,
तुि रम्य वषय ११ भी अनूदितिथ्यमंत्र ह्य तpन् भक्तिपूर्वकप्रश्नः
स्वपरेऽथ विप्ररे रेवदतं रहस्यमितति । ते तुभ्यम् । अपृष्टवते
इति शेषः । अन्यत्र न अश्न:निमनन न भनल | अस्वरसनां तवैव।
स्फनिवादिति भावः । य भूविश्वंतम् । तस्मत् भवनयूप्रश्नाभावकृत
प्रनवन्घश्यामत् । तत्र लग्नमश्रम् ।। १३ । उक्तार्थे संमतिमाह--
वयादिति । व१तःच्छकेन श्रोतचि तन्वभम्न स भवति तत्र वक्तभिन्न
सर्वेऽ१ यद्यपि शिष्यास्तथा हस्दार्थस्य र है स जनबादृषभाने सत्यं व
वननवदा तिषशब्देन पूः । 13श“थत इत्याशयेन शिष्यायेत्युक्तम् ।
वयाचैव यततयगरयाशयेन कियेत्यनवसने । अभक्ताय पच्छकयपि ।
देवमथ्थः । तेनापच्छयाइनमथांय भक्ताय देयमिति सिद्धति ॥ Y ।।
अभताभावदरणां मनवः
नुवदति-न आठति'त्रिश्च है वै ब्राह्म-
सगजंग।। (वाघ ः संधष्टेझुमारेम । अत्रत्रयानृजवे ।य न मां प्रया
घंघीय तथा स्वा' पिfत हि भ्र:: । व गरूसिममनल मेत्र जातनिश्चयोऽपि
यः पूवंगवैतदज्ञास चरमन वा । इननमः न {मिति : प्रदर्शयित् यतते स
ग:इ*थतःच जाम निःच५ गये श्रदय नेददगाश्रगेईदपर्येण यस मनां हेत्वाभासो-
पम्पासशील दुiसूत्र | गर्भागः गji यथार्थ चेति शान वरवसः स
नरन यस्य सःविश्वासः । यद्वा थतेऽन:झlद्धः म चे; दुटपदेन
संगBIतः । एव इति संप्रदाय मवच्छेदीयःआह-श्रीमात्रत । भTततःत्रे
मा। परसन शरीश्वरे ' ह्यत्वकरण नगलादर्चित
चित्रतिवशेषो भक्तिः
त्य ययअनेनाभवन' । न दल भकमलमधिकारितबन्छंद मित
द्यतन' य विशरणद्वयम् । विद्यमः उचदशं तद्रश्नं गुरमुखादुपदेशः।। १५ ॥
निपनमतिककमन रणश्यकं भौंत्र अभेदभवनस्य मनमा क्रियोपातिः नद्वा-
नृपास है: । शद् इति श।डयाट्ट्ःपरहिय । अथैतदुपदेशं ईदुल निर्वथा

उसकय गद्धाय देयं नमसहस्रकम् ।
यनि नमसस्राणि सद्यसिद्धिप्रदानेि वे । १६ ।।
तत्र ललितादेयस्तेषु म यमद मने
श्रीविद्येव तु मन्त्राणां तत्र केदियंथापर ।। १७ ।।

रह्यस्त्रातश्च [ वनञ्च देवग्निीभिरुरचेतावश्यकंवादिनि प्रदर्शयितुमुत्तरो

ग्रन्थमदभं नामग्रभत्र --यनliत । यान कोटिमकानि तेषु यानि सद्यः
गिद्धप्रदान दश मंत्र नि ‘एते दश स्तः दा गङ्गया कात्रालगभं ति संगृही.
तनि ।। १६ । ललितादेव्याः नाममन्त्राणि तन्त्रपू चट्षष्टिमस्या केषु पुराणे ष्
च के थितानि तेपद ललितागममहत्र मुख्यतममिति यजतयाथः । 'देवनाम


1. अभक्तानां 2. शठः 3. गरुतः 4. अग्रत