पृष्ठम्:श्रीललितासहस्रनाम.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[उपोद्घात
ललितासहस्रनाम

भिमतदेव्याराधनं गृहिण्या क्रियमाणमप्यनुकूलदाम्पत्यघटकं सत्पल्या उपास्तियो
ग्यतापादकमिति व्यञ्जयन् विवक्षितमर्थ प्रतिजानीते-लोपामूद्रापत इति । अत एव

पत्यस्य लोपामुद्राख्या मामुपास्तेऽतिभक्ति ।
अयं च नितरां भकृतस्तस्मादस्य वदस्व त' दिति ।

अत्र भर्तृनिष्ठभक्तः पत्न्यान्कृत्यस्य समुच्चयायंश्चकार इति तत्रैव वक्ष्यामः ।

अथवा न केवलं भक्तिप्रश्नावेन योग्यतावच्छेदकौ । विद्योपास्तिविरहे तयो:सत्वेऽ
प्युपदेष्ट्रयॉगिनीशापाम्नानात् । अनस्तत्साहित्यद्योतनायेद विशेषणम् । अथवा
लोपामुद्राशब्दस्न'द्वद्याप स्त्रिपुग्मुन्दरीपरोोवा । सैव प्रतिरुपास्या यस्येत्यर्थ । न
चागम्त्यविद्यापामकस्य कथं तवात्वन्यपदेशः । शाखान्तराधिकरणन्यायेन विद्ययो
रभेदाभप्रायेणोपपन्नं: । न च विद्यापदवाच्योरुपास्त्योरभेदेऽप्यगस्त्यनोपामृद्रासंज्ञ
य:मन्त्रयोभेद एवेति वाच्यम् । अगस्योपासिनेत्यादियौगिकशब्दैकदेशानां तेषां सज्ञा
वाभावेन भेदकत्वायोगान् । न चाक्षरन्यूनाधिकभावाभ्यां मुषिसुषिरयोरिव भेदः।
नयोः पदभेदकत्वेऽपि मन्त्रभेदकत्वाभावात् । rत एव 'अप्स्वन्तरमृत 'मिति मन्त्र
म्य याजषायवंणबह वृचैभन्नच्छन्दस्कत्वेन पाठेऽपि भेदानङ्गीकारस्तान्त्रिकाणां संग
नाने । अत एव च भूतशुध्दान्तर्गतजलमण्डलशोधने विकल्पेन विनियोगो न्याय
सिद्ध । तद्वनम् ।

आप्योंरिणहा पुरस्ताच्च बृहत्या पृरउष्णिहे' ति ।

एवं 'युञ्जन्ति हरी इषिग्म्ये' ति मन्त्रो बा.चच्छन्दोगाभ्यां छन्दोभेदेन

पठयमानंiपि न भिद्यते । अनेनैवाशयेन नार्मेधाख्यसामाधिकारे ' अथ पूर उष्णि
गनृप्टुप्तेनानुष्टुभो नयन्ती' ति श्रुतौ द्वयोरपि छन्दसोरुल्लेखः तेन तन्त्रराजे

रहस्यमिति मत्वाहं नोक्तवांस्ते न चान्यया ।
पुनश्च पृच्छसे नक्त्यः तस्मात्तत्ते वदाम्यहम् ।। १३ ।।
श्रूयाच्छिष्याय भक्ताय रहस्यमपि देशिकः ।
न शाठाप न दुष्टाय नाविश्वासाय कर्हिचित् ।
श्रीमातृभक्तियुक्ताय श्रीविद्याराजवेदिने ।। १५ ।।

हादिविद्याधिकारे पठितानां कालनित्यामन्त्राणां पारायणानां च कादिविद्याङ्गत्वेनापि

लेम्बः पद्धतिकाराणां संगच्छत इति दिक् । अवधानं विषयान्तरसंचाराभावस्त
त्महितं मनो यस्य तादृशः सन् । इतरकीटीनां तेष्वरसानां च तवैव स्फुरितत्वेऽपि
तद्विलक्षणायाः कोटेविवक्षिताया झटिति त्वद्वद्धौ स्फुरणायोग्यत्वादिति भावः । यड्