पृष्ठम्:श्रीललितासहस्रनाम.pdf/३८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३५९
श्रीललितासहस्रनामावलिः
पञ्च ब्रह्मासनस्थितायै मूल मन्त्रात्मिकायै
महाषmटवीसंस्थायै मूलकूटत्रयकलेबरायं
ओं ४ कदम्बवनवासिन्यै 3-४ कुलामृतैकरसिकायं
ओं-४ सुघसागरमध्यस्थयं ओं-४ कुलसङ्केतपलिन्यं
कथमक्ष्यं कुलाङ्गनाय
कामदायिन्यै कुलान्तस्स्यथर्षे
देवीषगषस छातस्तूयमानामवैभवायं कोलिन्यं
भण्डासुरवधोद्युतशक्तिसेनासमन्वितापं कुलयोगिन्यं
सम्पक रोसमावसिन्धुरद्वाजसेवितायै अकुलयं
अश्वारूढाधिळिताश्वकोटिकोटिभिरा समयान्तस्य॥
वृता में समयाचारतत्परायं
चक्रराजरथरूढसंयुघपरिष्कृतये मूलघारैकनिलयायं
गेयचक्ररथारूढमन्त्रिणी परिसेविताये श्रों- ब्रह्मग्रन्थिविभेदियं १००
ऑ४ किरिचक्ररथारूढण्यनाथपुरस्कृतार्षे श्रों- मणिपूरान्त रुदितायै ।
ऑों-४ ज्वालामालिनिकाक्षिप्तर्वह्निप्राकारः विष्णु प्रन्थिविभंदिग्यं
मध्यगायै आज्ञा चक्रन्तरालस्थयं
भण्डसैन्यबधोद्युक्तशक्तिविमहषिताएँ रुद्रग्रन्थिविभेदिन्ये
नित्यपराक्रमाटोषनिरीक्षणसमुत्सुकायं सहस्राराम्बुजारुतायै
भण्डपुत्रवधोद्युक्तबालाविक्रममन्दितायं सुधासराभिर्वाषण्यै ।
मन्त्रिण्यम्बादिरचितविषङ्गयक्षतोषितायें तटिहलतासभरुच्चै
विंशुकप्राणहरणवाराहैवीयंनन्दिता षट्चकोपरिसंस्थितायै ।
कामेश्वरमखलोककल्पितश्रीगणेश्वंशरायं महासवस्ये
महागणेशनिभिन्नविघ्नयन्त्रमर्षितायं ओं-४ कुण्डलिन्यै
भण्डासुरेन्द्रनिर्मुक्तशस्त्रप्रत्यस्त्रवर्षष्ये ऑ•४ बिसतन्नुतनीयस्यै
ओं- ४ करभङ्गुलिनखोत्पन्ननारायणदश भवन्यि
तये भावनागम्यार्षे
ऑ४ महापाशुपतास्त्राग्निनिर्दग्धासुर- मवारण्यकृद्वारिकायं
संनिफा भद्रप्रयायै
कामेश्वरास्त्रनिर्दग्धभण्डासुरंशून्यकायै भद्रमूर्तये
ब्रह्मोपेन्द्रमहेन्द्रादिदेवसंस्तुतवैभवायं भाससौभाग्यदायिन्यै
हरनेत्राग्निसम्दग्धकामसञ्जीवनौषधये भक्तिप्रियायै ।
श्रीमद्मवकूटेकस्वरूपमुखपङ्कजयं भक्तिगम्यायै
कण्ठघःकटिपर्यन्तमध्यकूटस्वरूपिण्यै ऑ४ भक्तिवश्याये
शक्तिकटैकतापन्नकटमधोभागभरिण्यै ओं-४ मथपह्य