पृष्ठम्:श्रीललितासहस्रनाम.pdf/३८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला १२ ]
३५७
सौभाग्यभास्करव्याख्या ।

इति श्रीब्रह्माण्डपुराणे ललितोपाख्यानं हयग्रीवागस्त्यसंवादे
ललितासहस्रनामस्तोत्र नाम पत्रिशोऽध्यायः ।। ३६ ॥

अथ परिभाषायां स्वप्रयमुपसंहत-

इति परिभाषामधसमृदितं भरसहपक्वते विदुषा ।
सत्संप्रदापगमकं शिवभक्तानन्दन।य शिवम् ।। ४० ।।

मण्डलशब्दश्चत्वारिंशत्संख्यात्मक समूहषरः । विदुषा विद्याष्ट। दशकबिदा

मीविद्योपासकेन च शिवयोर्भक्तानां सत्संप्रदायं दुजोभत रमन्वेषमणानामानन्दनाय ।
शिवं मङ्गलरूपमिति सर्वं शिवम् ।। ४० ।।

इति भास्करराषेण कृते सौभाग्यभास्करे ।
जाता फलधतिः इलोकैः क्षमारूपा द्वादश कसा ॥ १२ ॥


ग्रयकृप्रशस्तिः ।


श्रीविश्वामित्रवर्यः शिवभजनषरं भरती सोमपीथी।
काश्यां गम्भीरराजो वृघमणिरभवद्भास्करस्तस्य सूनुः ।
मोदछयामितयां शरदि शरदृतावश्विनं कालयुक्ते
शुक्ले सौम्ये नवम्यामतनुत ललितानामसहस्रभयम् ।। १ ।।
श्रुतिस्मृतिन्यायपुराणसूत्रकोशागमश्रीगुरुसंप्रदायात् ।
निरिवस्य निर्मथ्य कृतापि टीका शोष्येव सद्भिर्मय हादेवद्भिः ।। २ ।।
प्रमादो मेऽवश्यं भवति मतिभन्द्यादलसतः
पदययापनमप दुरवगाहयनियमात् ।
पर्वन्तः सन्तः सदहृदया नाममहिमा-
प्यपूर्वस्तस्मान्मे न खलु खलषाषोभयभयम् ।। ३ ।।
अम्ब त्वत्पदयोः समषितमिदं भाष्यं त्वया करितं
त्वन्नमर्थविकासकं तव मुदे भूयादथ त्वां भजन् ।
यो ननपरिशीलयेन्न च पठेयः पूस्तकस्यापि वा
संग्रहं न करोति तस्थ 'ललिते मद्वत्यां मतिः ॥ ४ ।।
नामैकं मामनयन्नामसहस्राक्षधैः परं परम् ।
जलबन्दुभवजलधेयेषां ते मे जयन्ति गुरुचरणः ।। ५ ।।


इति श्रमपदवाक्यप्रमाणपारावारपारीणधुरीणसर्वसन्त्रस्वतन्त्र-श्रीमदभरराय
दोक्षितमूरिसूनुना। भाग्नरेयुषाख्येन भासुरानन्दनायं तदक्षानामशालिना
भास्कररायण प्रणीतं सौभाग्यभास्कराय ब्रह्माण्डपुराणय
श्रीललितारहस्यनामसहस्रभाष्य संपूर्णम् ।
सन्पुणोऽयं ग्रन्थः


1. 'खलितोपास्तिघृथा जायताम्' इति पाठः ।।