पृष्ठम्:श्रीललितासहस्रनाम.pdf/३८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३५६
[फलश्रुतिः
ललितासहस्रनाम ।

तस्मै दात्रे विद्यारहिताय ग्रहीत्रे च । 'ऋषहेष्यसूययानां यं प्रति कोप
इति संप्रदानसंज्ञा । गोपनीयतामुपसंहरत्यर्घन-हस्येति । रहस्येत्यादिविशेष्यं
हेतुगर्भम् । तेन परिकराङ्कुरालंकारः । तस्मात् अनधिकारिणोदनुग्रहीत्रमधु
प्रदत्वात् हस्यवा।च्च गोपयेदित्यर्थः ।। ३१७ ।।

स्वतन्त्रेण मया नोक्तं तवापि कलशीभव ।
ललिताप्रेरणादेव मयोक्तं स्तोत्रमुत्तमम् ।। ३१४ ॥

ननु यद्विद्यावतेऽपि गोप्यं तन्मह्नां त्वया कथं प्रदशितमित्याशङ्कमानमगस्त्यं

समाधत्ते हयग्रीवः -स्थतम्भेणेति । स्वतन्त्रेण परापूरितेन। कलशीति जातिलक्षणो
हुष । तप्रियोगश्च श्लेषे ण देवपुत्रबोधनाय । तदप्युपास्तिबलेन देवीपुत्रभाव
पयंस्तां पदवीमृषारूढे घरसल्येन ललिताम्बाप्रे रणावश्यंभावध्वननाय । ‘कलं शुके
कन्नो ओणं कलो नादेऽतिमञ्जुले ’ इति यादवबनाकले शूके आदे वा शेत इति
कलशो देव । सघतमत्वाद्वा । सवोंतमे चोत्तमाङ्गं कुम्भं च कसशध्वनि' रति
रभसः । ललिताप्रेरणादेव तत्प्रवर्तनाया अनुकुल ऊनीपवत् । अधिकारिविषय एव
तप्रेरणस्य जायमानत्वाच्च । सेनपासकाभासयंव न प्रदर्शयमिति भावः ।। ३१४।।

कोर्तनीयमबं भवस्य कुम्भयोने निरन्तरम् ।
तेन दुष्टा महादेवी तथाभीष्टं प्रयास्यति ॥ ३१९ ।।

त्वं तु नोपासकाभसोऽपितु पूणऽधिकारोति बननाय प्रवर्तयति—की तंनय

मिति । स्वयं ति शेषः। निरन्तरं अभेदानुसंधानपूर्वकम् । नत्र नमकीर्तनविधि
रसकृच्छयमाणोऽभ्यासक मणि भिन्द्यादेवेत्ये कस्येवैतवन्ति फलानीति वर्णनमयु
क्तमिति वाच्यम्। भावनाभं दमत्रेणापि तदुपपत्तेःफमस्यानुपादेयस्वेन तद्विशेषो
हे शेन कर्मण एव पुनःपुनवधानेऽप्यन्यपरत्वेम तादृशस्य पुनश्रवणस्याभ्यासरूपस्या-
भवत । 'अपः प्रणयती’ति विधे रथंवादवैचित्र्यार्थं षड्रं श्रवणेऽपि कर्मभेदा
गङ्करात् । अनुपादेयगुणसाचिव्येऽप्यसंनघेरभावेन प्रत रणान्तरस्यापि शङ्कितुः
मयोगाच्चेति दिक् ।। ३१९ ।।

सूत उवाच ।


इत्युक्वा घोहयग्रो यो ध्यात्वा श्रीलसितामिकाम् ।
आनम्समग्राह्यः सद्यः पुलकितोऽभवत् ।। ३२० ॥

प्रहृष्टो वचनं प्राहे 'त्यादिनोपक्रान्तमेतेन श्लोकेनोपसंहरति भगव मसूतः

इतीति । आनन्दे स्वात्मानन्दे मग्नं विषयात रसंचरराहित्येन तदेकप्रवणं हृदयं
चित्तं यस्य सः । पुलका आन नदजन्यरोमञ्च अस्य संजाता इति पुलकितः ।
तारकादिवादितच् ।। ३२० ।।