पृष्ठम्:श्रीललितासहस्रनाम.pdf/३८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला १२ ]
३५५
सौभाग्यभास्करव्याख्या ।

एवं प्रख्यं कं विरलानां त्रयाणामे रुश्च मेलनमतीव दुर्लभमिति न्यायसिद्धमेवार्थं
माह-प्रस्थेति । अपितु निरवत्रिकस्येति शेषः । नकारेणैवायं समासो नाल्पस्येति
नतु नब् ।। ३१ ।। ।

अपरुनामसाहनं प्रणमेचो महेश्वरीम् ।
स चक्षध विना रूपं पश्येदेव विमूढधीः ।। ३११ ।।
रहस्यनाममात्रं स्य यः सिद्धिकामुकः।
स भोजनं धिना मूनं कुप्रवृत्तिमभीप्सति ।। ३१२ ।।

एवं देवताप्रोतिक रस्त्वं सर्वं समपूरकरवं चास्यावषमुखं नस्य व्यतिरेकमुखेन

निदर्शनालकारास्य द्रढयति अपठन्निति द्वाभ्याम् । स्थटोऽर्थः ।। ३११३१२ ।

यो भक्तो ललितादेव्याः स नित्यं कोलंबिवस ।
नान्यया प्रयते देवी कपकोटिशतं रपि ।। ३१३ ।।

भक्तात्रस्यै दकमप्येतदेवेत्यन्वयव्यतिरेकाभ्यामह - य इति । भो नित्यं

संकीर्तयेत्स एव भवतो नान्य इत्यर्थः । ‘ये यजमननस्त एव ऋविज’ इत्यत्र छ
यतदोवपरीत्यं नान्वयः ।। ३१३ ।

तस्माद्रहस्यनामनि श्रीमातुः प्रयतः पठेत् ।
इति ते कथितं स्तोत्रं रहस्यं कुम्भसमय ।। ३१४ ।।

नामसाहीत्रणार्यविधि निगम यंस्तत्फल कथनम् सहेतCप्राविति । प्रयतः।शुचिः ।। ३१४ ।।

नाविश्ववेदिने व्रणम्ना भक्ताय कदाचन ।
यषंघ गोप्या श्रीविद्या तया गोed मिट्टी मुने ॥ ३१५ ॥

उत्तरत्र संप्रदायप्रवर्तनप्रवरं शिक्षयत-नेति । भक्तायपि विद्यवेदन रहि

ताय तरसहिनायाप्यभक्ताय न ब्रूयात् । तथा गोप्यं श्रीविद्या यथा तदभाववते न
प्रदश्यंते तथैद तद्वतेऽपि न प्रदश्यं किमुत तदभाववत इति भावः । ३१५ ॥

पशुतुल्येष न ब्रूया। जनेषु सोत्रमूसमम् ।
यो वखत विश्व मा श्रीविद्यारहिय तु ।। ३१६ ।।

अत एव निपे घत्य धेन - पश्विति ! पशवश् च द्विविधः पूव मुक्ताः। निषेघोर

स्त्र ड्घने दण्डमाह य इति । यश्च गृह्यतीति चकरलभ्योऽर्थः ।। ३१६ ।

तस्मै कुशन्ति योगिभ्यः सोऽनर्थः सुमहाम्मृतः ।
हस्यनामसाहस्त्रं तस्मात्संगोपयेदितम् ।। ३१७ ।।