पृष्ठम्:श्रीललितासहस्रनाम.pdf/३८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३५४
[फलश्रुतिः
ललितासहस्रनाम ।

तातादात्म्याच्चरमशिवनlदात्म्य यन्नस्यंद विरलन् मस्य कस्यचित्पुरुषधौरेयस्य श्री
देवीनामकीर्तनविषयकश्रद्ध ड्कुरोदयो नान्येषामिति भावः ।। ३०७ ।।

चरमे जन्मनि यथः श्रीविद्योपासको भवेत् ।
नामसाहस्रपाठश्च तथा चरमजन्मनि । ३०८ ।।


नन्वीदृशदेवीनामकीतंनविशिष्टजन्मबाहुल्यं किं प्राप्यमित्याशङ्कय जन्मान्तर
मेवासभवित्वेन सदृष्टान्त निग्स्यति—चरम इति । अस्मिन्नभे उपमानान्तराभावा
वीनाम्नो देवीमन्त्र एवोपमानमित्याशयेन यथाश्रीविद्यापामक इत्युक्तम् । उपा
स शब्द उपास्निपर । श्रीविद्यति भिन्नपदम । गुरुद्वतामन्त्रात्मनामैक्यभावना
सिद्धिमदभिप्रायेणोपासकपदं नस्या विशेषणम्। तादृ या एव चरमे जन्मनि लाभात्
यग्य नो पश्चिमं जन्मे 'त्यादि ब्रह्माण्डपुराणवचनात् । अथवा नाभसहस्रम्य पाठो
यस्मिन्निति व्यधिकरणबहुव्रीहिणोत्तरपदमेव वा पाठकपरम् । उपामक पाठयोरुप
मानापमेयतावच्छेदकयोमंन्त्रनाम्नाप्युपमानोपमेयभाबः फलति ।। ३०४ ।।

तयंव विरलो गुह्यनामस हस्रपाठक ।। ३०९ ।।


श्रीविद्यामन्त्रमात्र नभो नोपास्ति: तस्य मूलभोपायेन पुस्तकादिनापि संभवात
अपितु तद्विषयक ाह्यान्तरभेदभिन्नयावदाचा रिज्ञानपूर्वकमनुष्ठानम् । तच्च वि
रलतरम् । अत एवोक्तं शक्तिरहस्यं 'कौलिक गुरवोऽनन्ता;' इति । श्रौतस्मार्ता
चारदिषयकग्रन्थानां बहूनामुपलम्भेन तद्विषयकयावज्ज्ञानवतामपि पुरुषाणां बहूनां
लाभादेकनैव गुरुणा द्वित्रैव शिष्यमनोरथपूर्तिः। एतदाचारास्तू सामम्त्येन न क्वापि
ग्रन्थंधूपनिबध्यन्ते । उपनिबन्धे प्रत्युत योगिनीशापाम्नानात् । अत एवोत्तरचतु
शत्यां 'कर्णात्कणोंपदेशेन सप्राप्तमवनीतल' इत्युक्त नेतु पुस्तक पुस्तकान्तरमिति ।
तस्माद्गुरुमुखेभ्य एव समस्ताचारज्ञानलाभ इति तदाशय । एतदाशयनैव

मघुलुब्धो यथा भृङ्गः पुष्पात्पुष्पान्तरं व्रजेत् ।
ज्ञानलुब्धस्तथा शिष्यो गुरोर्गुर्वन्तरं श्रयेत् ।।


इत्यभ्यनुज्ञा ‘पूर्णाभिषेककर्ता यो गुरुस्तस्यैव पादुके 'तिव्यवस्था च संगच्छते ।
ततश्च मन्त्रमात्रस्य विरलत्वेऽपि स नात्रोपमानमपितु यावदाचारवेदनमेव तथा
विरलतमत्वादित्याशयेनोक्तमेवार्थ द्रढयति--यथैवेति । विरला विरलतमा इत्यर्थः
।। ३०९ ।।

रहस्यनाभपाठश्च नाल्पस्य तपसा फलम् ।। ३१० ।।