पृष्ठम्:श्रीललितासहस्रनाम.pdf/३७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४८
[फलश्रुतिः
ललितासहस्रनाम ।

लौकिकानाम् ल्यं विष्णुनामानुकीर्तनम् ।
विष्णुनामसहस्रवध शिवनामैकमुत्तमम् ।। ३०२ ।।

ननु नामकीर्तनसामान्यस्य पापक्षयजनक्रास्त्रे प्रकृते किमापतमित्याशङ्क्य

सर्वेषां पुष्यवन्नाम्नामविशेषेण पापनाशकत्वेऽपि तमोहराणां खद्योताग्निचन्द्रसूर्या
मां तेजसामिवास्ति तारतम्यं तथैवैतदत्र सर्वातिशायीति कथनाय सारालंकारेण
भूमिकाभेदान्वर्णयति-लौकिकादिति । लौकिकादिस्यपृष्टं घटपटादिशन्दप्रयोगे
यस्य व पुष्यम् । ‘एकः सम्दः सम्यग्ज्ञातः सुप्रयुक्तः स्वर्गे लोके कामधुग्भवती'
ति वचनात्, तादृशशब्दसहस्त्रोच्चारणमपेक्ष्य विक्रमाकांदिपुण्यश्लोक मनुजवाचकस्यं-
कस्य शब्दस्योच्चारणं विशिष्टफल दम् । उधतं च विष्णुभागवते--

ध्रुवं ब्रह्मऋषीन्सप्त पुण्यश्लोकाश्च मानवान् ।
अत्ययापररात्रान्ते प्रयतः सुसमाहितः ।।
स्मरन्ति मम रूपाणि मुच्यन्ते तेऽहमोऽखिलात् ।

इत्यादि, तादृशनामस हेनकीdनमपेक्ष्येति लौकिकाद्वचनादित्यस्यार्थाः । विण

नामेति विष्णूनां नाशेति विग्रहः । अनन्तसंख्यानां विष्णूनां मध्ये यस्य कस्यचि
दन्यतमस्यपि नामैकषबनादैकमपीत्यर्थः । अनुकीर्तनदिश्यस्यानुकीयं म।नमित्यर्थः ।
अनुसृतं कीर्तनं यस्येति विग्रहत् । इदं च पदं शिवनामदघुत्तरत्राप्यनुवर्तते ।
शिवानां नाम रुद्र व रशिवमहेश्वरसदाशिवामां नाम । वातूलःखं तस्य भेदपटले.

शिवमेकं विजानीयात्सदस्यं पञ्चधा भवेत् ।
महेश्वरो महासेनः पञ्चविशतिभेदत्रयान् ।

इत्यादिनान्यत्र च तदूदा उकता अनुसंधेयाः। अयं भावः-विष्णूनामनस्येवैकंव

भूमिका । रुद्रादीनां तूत्तरोत्तरं भूमिका भिद्यन्ते । तास्वप्येकैकस्य रुद्रादेगनन्य
मेवेति द्योतनाय विष्णुपदसमानयोगक्षेमगुणिवाचका। 'महेश्वरो महासेनः १च-
विशतिभेदक’ इत्यदिनान्यत्र च तदन्यहा उक्ता अनुसंधेयाः। रुद्रपदमनुकत्वा
सर्वांनुस्यूतं शिवपदं प्रयुक्तम् । तेन विष्णुनाम ततः परं रुद्रनाम ततः परमेश्वरी
नामेत्याद्या भुमिका उने याः। इयांस्तु विशेषः । विष्णूनां सरलमघपन्नत्वे नान-
न्याद्यथाकथंचिदपि तन्नामोच्चःरणं समनफल कमेव । शिवानां तु हैरतमभावेना-
प्यानन्त्यात्परस्परनामसां यच्च तदृसतादृशभूमि पदार्थानुसंघनपुरःसरं कीर्यं
मानं नाम तद्यतयोतममिति । अथवा विष्णुरप्यादित्यादिगणान्तर्गतत्वादिरीत्या
प्यनन्तविष एवेति तथापि नामसंकरेऽर्थानुसंधानत एव विशेषो वेदितव्यः ।
ततवसधारणयाग्दास्तु यथाकथंचिकीर्यमान अप्युत्तमा एथ । अत एव परशिवे
शिवादिशब्दा मुख्या (त्युक्तं सूतसंहितायाम्