पृष्ठम्:श्रीललितासहस्रनाम.pdf/३७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला १२ ]
३४७
सौभाग्यभास्करव्याख्या ।

अवशेनापियन्नाम्नः कीर्तनान्मुच्यते नरः ।
स कथं न महादेवः सेव्यते बुद्धिशालिमिः ।

इति । देवीभागवते तृतीयस्कन्धे

अस्पष्टमपि यन्नाम प्रसङ्गनापि भाषितम् ।
ददाति वाञ्छितानन्दुजोभानपि सर्वथा ।।

इति । शक्ति रहस्येऽपि

मदाप्रमादादुग्मदाद्द.स्वास्खलनादपि ।
कयितं नाम ते गौर नृणां पापापनुत्तये ।

इति । मदः सुरापानादिजन्यः । प्रमदोऽनवधानता। उन्मादो भूताद्यावेशः ।

उरखघ्नो निद्रादशायामभिलापः । स्खलनं किंचिद्वक्तुं प्रवृत्तस्य मुखात्तदतिरिक्त,
शब्दनिःसरणम् । किंच अस्ति हि महाभाष्ये प्रसिद्धः कूपखानकन्यायः-' तृषा.
निवृत्तिपङ्कलेपनिरासफल कस्य कूपस्य खननेऽपि जयेते एव तुषाप कूलेप, तावपि
सिद्धकृषे तज्जन्यजले न नश्यत एवेति राजन् इस् पुरुष सु इत्याकारकापशब्दप्रयोग
अन्यं पातकं तब न्यग्नपुरुषेति परिनिपभ्ररूपप्रयोगेण नश्यतीति स्वीकारात। तेन
यायेन प्रकृतेऽपि नामस्मरणनाश्यतावच्छेदकं पापत्वावच्छिन्नत्वाविशेषानामस्मर
णाङ्गलोपजन्यपान कस्यापि तेनैव नामस्मरणे न नाश इति नानवस्य । बननेवा-
पायेन ग्रन्थान्तेऽस्माभिर्वक्ष्यते ’तधाप्यन्तः सन्तः सदयहृदया नाममहिमप्यपूवंस्त
स्मे न खल् खलपापोमयभय 'मिति। अपूर्वः स्त्रङ्गलोषजनितपातकनिवर्तकरूपः
पूर्वं प्रायश्चित्तदिकर्मसु वाष्पकलुप्त इति तदर्थः । न च श्रौतस्मार्तादिप्रायश्चित
साङ्गनायं नामकीर्तनस्योपयोगोस्विति वाच्यम् । 'तहेतोरेवास्तु तद्धेतुस्वं कि
तेने' ति न्यायविरोधात् । तदिद सर्वमुक्तमास्माकोनशिवस्तवे

वेध वैधापरावानपि शिव बहुधा तान्समाधातुमाधप्रायश्चित्तानि
वित्ताधिषजनमुविधं यानि वैषम्यभाजि ।
तम् ऽपच्छेदमघ्ने पुनरपि यजनं पूर्णयन्नान्तराये
कालाज्येन पूर्णाङ्कतिरिति बहुशस्तवमेतन जाने ।
ॐयस्याकरणे
रणेऽप्यकृत्यकरणेप्युक्तं पुराणादिषु
प्रायश्चित्तगणे परं शिवशिवेयुश्चरणं भक्तितः।
कृत्वा कर्म महेश तस्मृतिसमाधानय चेत्स्वस्मृतिः
सादावेव कृता न तारयति कि तस्मात्त्यजामि क्रियाः ।

इति । कर्मणः समाधानाथ प्रायश्चित्तं तस्यापि समाधानान्तरं प्रति समाधान

मित्यर्थः । तमन्नामान्कीर्तनमेव परापणमिति भावः । ३०१ ॥