पृष्ठम्:श्रीललितासहस्रनाम.pdf/३७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४६
[फलश्रुतिः
ललितासहस्रनाम ।

इति । इत्यंच संयोगपृथक्त्वन्याये नास्य क्रत्वयंपुरुषायभयरूपतासिद्धिः ।। ३०० ।।

अष परिभाषायां विधतशसोकन्व्याचष्टे ।।
नमस्मरणवश्यकनोक्तिः सार्धत्रयोदशश्शोकः।
उपसंहारः सात्रैः पञ्चभिरेकेन सूतोदितः ।। ३१ ।।

अत्र चरमश्लोकस्यैकस्य मृतोक्तिरूपताकथनेन ततः पूर्वेषां हयग्रीवोक्तिरूपं

तैवेति द्योतितम् 'दशभः सार्बनृणाल' इति वदनिर्णायकस्लके चरमस्थाने ।
हयग्रीवस्यैव कपनात् तत्परत एतदवधिपयंसमन्यस्य कस्यापि वक्तृत्वेन परिगणना,
भावाश्च । तत्रैवाध्युष्टमित्युक्तम्तु पूर्वभागमिश्रा येणेत्थविरोघः ॥ ३९ ॥
नन्वङ्गसोपप्रतिसमधानाय प्रायश्चित्तान्यपि तत्र तत्रैव विहितानीति तैरेव
सागुष्यसिद्धौ किमनेन सहस्रनामस्तोत्रेणेत्यत आह--कसाविति पापंकबहुले
चतुष्पादस्य धर्मस्य पादत्रयं पापेन वृष्ते । मुक्क्वेति विनर्थकमन्वयान्त रमखण्डं नतु
क्वाप्रत्ययान्तम् । मोचन व तेंकक्रियान्तराभावेन तथात्रयोगात् । स्थितानामिति
दोषपूरणेनानयनक्रिययैव वा समघेयम् । नामान्यनादृत्य स्थितानां स्वस्वंस।ङ्ग-
र्मानुष्ठानतः पHतमित्यर्थः । अन्यत् श्रुतिस्मृfततश्चोदितं प्रायश्चित्तं न परायणं
माश्रयः। तें वैकल्यपरिपूरकमिति यधत् । नमान्कीर्तनं तु भवति तथा।

प्रायश्चित्तान्यशेषाणि तपःकर्मामकानि वै ।
यानि तेषामशेषाणां कृष्णानुस्मरणं परम् ।।
यत्कृत्यं तन्न कृतं यदयं कृत्यवत्तदाचरितम् ।
उभयोः प्रायश्चित्तं शिव तव नामाक्षरद्वयं कथितम् ॥
किमन्येन मुनिश्रेष्ठाः प्रायश्चित्तन कर्मणा ।
प्रायश्चित्तमघौघस्य देवीनामनुकीर्तनम् ।।

इत्यादिवचनात् । किंच अत्र तृतीयवचने प्रायश्चित्तस्य कर्मणेति विशेषणं नैतत्सूचि

तम्-प्रायश्चित्तनमपि कर्मविशेषरूपत्वात्तेषामपि सङ्गनामेव फलजनकरवं वाच्यम्।
साङ्गता तूफरीत्या दुःशी व । तत्रापि प्राधश्चित्तान्तरगवेषणेऽनवस्था। नच नाम
स्मरणस्यापि प्रायश्चित्तरूपकर्मत्वाविशेषात्साङ्गत्रयं प्रायश्चित्तान्तर गवेषणं तुल्य
मिति वाच्यम्। दुरवगहाङ्गान्तरनिरपेक्षस्यैव नामस्मरणमात्रस्य पापापनोदकत्वात्
तदुक्तं विभुमागते.

सांकेयं परिहास्यं वा स्तोभं हेलनमेव वा।
वैकुण्ठनामग्रहणमशेषाघहरं विदुः ।।

इति । सांकेरयं पुत्रादिनाम । स्तोभोऽथहीनः शब्दः। क्षिषरह्स्येऽपि