पृष्ठम्:श्रीललितासहस्रनाम.pdf/३७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४२
[फलश्रुतिः
ललितासहस्रनाम ।

प्रधानपकारकत्वेनैव भाब्याकाङ्क्षानिवृत्तौ न फलवाक्येनान्वय इति प्रकरणिनिश्चयो
निराबाधः । एवंच नामत्रिशतप्रकरणे कामेश्वर्यादिनामान्तराणां प्रयोगक यनस्या
समञ्जसतापि निरस्ता भयति । ते च नित्याबलेस्त्रिशतभजनंप्रति प्रकृतिस्वमप्या"
वश्यकम् । 'तैलाभ्यङ्गादिकं दद्याद्विभवे सति भक्तित ' इति वाक्ये तैलाभ्यङ्गावे-
रेव त्रिशतभोजनाद्भवेन विधेयत्वात् । अश्यन्तगन्धतैलेने 'त्यादिवाक्यानां
क्वान्तरप्रकरणान्नित्य बल्यश्नत्वेनैव विधायकतया तदनवदेन त्रिभवपरवेन अथव
स्थमात्रविचायकत्वाङ्गीकारे त्रिशतत्राह्मणानां तैलान्यङ्गादेरमापत्तेः प्रापकाभावात्
व्यवस्थायाः पुरोबदामृसरेण नित्याबदावेव सिद्धः । न च चोदकतः प्राप्ति
प्रकृतिविकृतिभावस्याधूनाप्यसिद्धेः । एतद्लादेव साधने त्वन्योन्याश्रयः। न चैवं
विभववक्षयेऽभ्यङ्गविधिस्तदनुवावेन व्यवस्थाविधिश्चेति वाक्यभेदः । ‘आख्यात-
नामयं ब्रुवतां शक्तिः सहकारिणी' ति न्यायेन विभवे सत्येव तस्सामथ्र्यस्य न्याय
लभ्यतया तदशंभुवादात् । काम्येऽपि पयशक्त्युपबग्घस्य तन्त्रिकं फलतरतम्य
विधया स्वीकारात् । प्रकृतिविकृतिभावस्वीकारेऽपि वा। न प्राकरणिकमङ्गत्वं दूम
येनोक्तरीत्या विरोध आपद्यते । अपि त्वादिपश्चाद्वयेनैवाङ्गत्वं वंमृधपूर्णमास-
योरिव विधीयते इत्यदोषः । तस्मान्नित्याबिलिस्त्रिशतभोजनं प्रत्यङ्गमेवेति। नचैव
गतिदेशवाक्य एवमेवेत्यनं नैव सर्वाङ्गातिदेशे सिद्ध पुनः 'आदौ निश्चयाबल कुर्या
दिति वाक्यवंयथ्धं । एवंपदस्य संनिहिनतेलभ्यङ्गादिसंनिपत्योपकारका।ङ्गमात्र
परत्वभ्रमनिरासाय ततिधरणीत्वादिति दिक् । अत्रायं प्रयोगविधिः। प्राशनाम्य
देशकालौ संकीत्र्य श्रीमहात्रिपुरसुन्दरीप्रत्यर्थममृकसंध्याकदिवसें रहस्यसहस्रनामभिः
सहस्रब्राह्मणान्पूजयभोजयिष्ये तस्थुर्वाङ्गत्वेन नित्याबलं च करिष्य इति संकस्य
पुष्याहं वाचयित्वा षोडशाधान्निमन्त्रयेत् । तेष्वागतेषु पादान्तप्रक्षस्य गघ-
तैलेनाभ्यज्योष्णोदकं स्नर्षयवासनेqवेश्य तिलकेषु मृतेषु इतरभिर्नमोन्तैः
कामेश्वर्यन्तैः कामेश्वर्यादित्रिपुरसुन्दर्यन्तैर्नामभिजतेषु षोडशममेष्वेकैकेन मन्त्रेणैकं
कस्मिन्ब्राह्मणे एकैकां तिथिनित्यामावाह्य षोडशोपचारैः पदार्थानुममथरीया पूज
येत् । यथा प्रथमब्राह्मणे 'हंस्रकमेवर्यो नमः कामेश्वरीं प्रतिपत्तियिनियामावाह
यामि स्थापयामि पूज्यामि तर्पयामि नम’ इयक्षतान् शिरसि निक्षिप्य द्वितीय
ब्राह्मणे ‘श्रीिभगमालिन्यै नमः भगमालिनीं द्वितीयातिथिनित्यामावाहयामि स्थाप
यामिपूषयामि तर्पयामिनमः' इत्यक्षतान्निक्षिप्य तृतीयादिषोडशान्तेष्वेवमेव नित्य
क्लिश्नां भेरुण्डां वह्निवासिनीं बचेश्वरों शिवदूत स्वरितां कुलसुन्दरी नियां नील
पताकां विजयां सर्वमङ्गलां ज्वालामापिनीं चित्रं त्रिपुरसुन्दरीं च प्राक्संस्थमुदक्संस्थं
वाषाह्य पुनरनेनैव प्रवृत्तिक्रमेणासनपाद्याचमनस्नानानि कल्पयित्वा वसनाभरणं
प्रत्यक्षे दत्त्वा संस्कृतेः सहेतुकः संतप्यं गन्धपुष्पधूपदीपान्दवा सृपापूपशकराज्यपायस


1. द्वितीयादिभिः इति पाठः