पृष्ठम्:श्रीललितासहस्रनाम.pdf/३७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला १२ ]
३४३
सौभाग्यभास्करव्याख्या ।

फलादिभिवशेषान्नभंजयित्वा ताम्बूलदक्षिणानमस्कारप्रार्थना विसर्जनानि कुर्यात् ।
असनादिसर्वोपचारेष्वप्याद द्वितारं ततस्तत्तन्मन्त्रास्तदन्ते तत्तन्नामानि चतुर्थांनमो
न्तानितत आसनं समर्पयामि नम इत्याकारकः करणमन्त्रा ऊहनीयाःअत्र तैलाभ्य
क़ादिकमावश्यकम् । इति निश्वासः । अथ द्वितीये तृतीयादौ वा दिवसे ।
ऽप्येवमेव सहस्त्रं ब्राह्मणान्भोजयेत्।। हश्रश्नमात्रे नमः। श्रीश्रीमद्राज्यं नमः
इत्यादयो मन्त्राः। श्रीमतरमावाहयामस्यादिराशझने मन्त्रशेषः । आसनं समर्प
यामि नम इत्यादय आसनादिषु यथालिङ्ग मन्त्रशेषाः । तैलाभ्यङ्गादिकं विभब•
शालिनामावश्यकं अन्येषां तु यथाशक्तीति विशेषः । पूजारम्भे पूर्वभागस्य समा
प्तावुत्तरभागस्य च पाठादिकं पूर्ववदेव, परस्तु पदार्थान्समयोऽपि प्रतिशतं प्रति
पञ्चाशद्धा प्रकारान्तरेण वा। सौकर्याय मर्पणासापुष्पान्तान्वोपचाराप्रवृत्तिक्रमेण
दत्त्वा धूपदीपान्सहनेभ्यो दद्यादित्यपि पूज्यते । अश्वप्रतिप्रह्नमितिवारुणचतुः
कपालपुरोडाशबाहुल्ये तथा दशैन।त् । सहस्रसंध्याकानां ब्राह्मणानां युगपदलभं तु
लब्धमात्रानेव तान्बहुभिदिनेशैजयन्संख्यां पूरयेत् । संख्यायाः पृथवत्वनिवेशित्वः ।
विरोधस्य सहस्रभो अनखण्डव्याख्यानेऽस्माभिः समथितत्वात् तसमाप्तिपर्यन्तं स्वयं
नियमवान्भवेत् । यत्तु प्रकृतौ स्मर्यते ‘शुक्लप्रतिपदरम्य पर्णमास्यवषि क्रमात्।
दिवसे विवसे विप्रा भोज्य विशतिसंख्यय । दशभिः पञ्चभिर्वापि त्रिभिरेकेन वा
दिनैः। त्रिशत्षष्टिः शतं विप्राः संभोज्यास्त्रिधा तं क्रमाद 'ति । तत्र ब्राह्मणानां
त्रिशत्या युगपल्लाभेऽपि प्रत्यहं विशतिसंख्यानामेव भोजनं मुख्यः कल्प। पञ्च
दश्यामेकंकाक्षरघटितानां विशति विंशतिनानामपि ततद्देवताकस्वेन तत्ततिथावेव
तत्तद्देवतापूजनस्य युक्तत्वात् । पञ्चदशदिनपर्यन्त स्वस्यावकशाभावे सन्यन्येऽन्-
कल्पाः । एवं च सहस्रनामस्वक्षरक्रमभावेन कतिपयेषां तत्तिधिनित्यावेकवावेत
मानामावेन प्राकृतमस्य कल्पे प्रयोजकस्य संध्यक्षरद्वतंत्र्यस्य विकृतावभात प्रयू
तस्य पञ्चदशभिरेव दिनै: कर्मसमाप्तिरूपस्य नियमस्यातिदेशो न भवति। अत एव
सयं चरो कपालप्रयोजकपुरोडाशस्याभवानं कपालानामतिदेशः। तस्मादिह सति-
संभवे प्रयोगवच विलम्बसहिष्णुतयैकस्मिन्नवाहनि मह्त्रभोजनं मुख्यः कल्पः।
अनुकल्पेषु प्रकृतौ दशभिः पञ्चभिरित्यनेनैव सिद्धे त्रिशत्पष्टिरिति पुनर्वचनस्य
न्यूनाधिकसंस्यापरिसंख्यायंकाप्रत्यहं समसंख्या एव ब्राह्मण भोजयितव्या इत्यंशस्य
विधित्सितवागमेनाथिकस्वभावादतिदेश सिते त्रिदिनपक्षस्य साद्यसारस्व
तसत्रयोरग्निचयनस्येवासंभवावृधः । शतब्रह्मणनामप्यसाभे तु यथासंभवं विशति
दिनादिपक्षः प्रकृतब नूक्ता अपि न्यायत एवोक्त नियमाविरोधे न लभ्यन्त इति
पाययं पूवतरतत्रपारदृश्वभिरूहनीयम् । अत्र बौधायनसूत्रोक्तसहस्रभोजने ति-
कर्तव्यता समुच्चीयत इति तु तद्व्याख्यास्यामेव निर्णीतमस्माभिः ॥ २९६ ।।

नियमः कीर्तयेद्यस्तु तामसाहस्र सू समम् ।
बज्ञममवाप्नोति येन मुच्येत बन्धनात् ॥ २१७ ॥