पृष्ठम्:श्रीललितासहस्रनाम.pdf/३७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४०
[फलश्रुतिः
ललितासहस्रनाम ।

एवं स्वानन्दरूपस्य शक्तिः सैवातन्त्र्यसक्षणा ।
यथेष्टं भावनिर्माणकारणीभवति स्फुटम् ।

इति । 'स्थितिलयौ' इति सूत्रेष्वेवम् । 'स्वामितप्रषयो तिल ’ मिति सूत्रेऽपि ।

शक्तयोऽस्य जगस्सर्व शक्तिमांस्तु महेश्वरः।
इत्यागमविशा विश्वं स्वशक्तिप्रचयो यथा।
शिवस्य तसमस्यापि तथास्य परयोगिनः ।

इति । तस्सर्वमभिते स्याह- तस्येति । उपनिषदुक्तसवतमोपासनासीन्नस्यापि

संकल्पादेवास्य पितरः समुत्तिष्ठन्ती' त्स्याद्युज्वाघषफलभोगिनोऽवेकं दुर्लभं वस्तु
अगसाम्राज्यं वेदान्तिनामाशस्थमवशिष्यत एव अस्य तु तदपि सुलभमेवेत्यर्थः।
अतएवाति रहस्यवादेतदितिकर्तव्यता नैतत्प्रकरणे निर्दिष्टा अपि तु त्रिशतंभोजन
प्रकरण एव धर्मान्कथयित्वा तेषामिह वाचनिकोऽतिदेशः कृतः । तदुक्तं तसप्रकरण
एव मा पुराने.

रहस्यनामसाहस्रभोजने ऽप्येवमेव हि ।
आदौ निस्याञ्जलिं भुयपरवाहणभोजनम् । ।

इति । अस्यायं-—वं निरयावलित्रिशतभोजनक्षयकर्मणोर्यथा पौवषयंमुक्तं एवं-

मेव नित्याबलिसहस्रभोजनयोरपीति । अत्रेदं विचार्यते—एवं हि अड्पुरर्षे
स्मयंते 'महषोडशिकारूपान्विप्रानादौ तु भोजये ‘ दिति षोडशमाह्मणभोजनात्मकं
कर्म विषय 'अम्यक्तान्गन्धतैलेन स्नातानुष्णेन वारिणे' स्यदिना च तदितिकर्त-
व्यतां प्रतिपद्य ‘एवं नियाबल कुमददौ ब्राह्मणभोजन’ मिति वचनेनास्यं कथंक
नित्याबलिरिति संज्ञां प्रवश्यं ‘त्रिशतंर्नामभिः पञ्चाह्मणाक्रमशोऽधये' दिति
त्रिशतभोजनाख्यं कर्मान्तरं विधाय तत्पश्चात् ‘तैलाम्यङ्गादिकं दद्याद्विभवे सति
भक्ति' इत्यादिना चोज्वाधान्यङ्गानि विधाय

एवं यः कुरुते भय जग्ममध्यं सकृन्नरः।
तस्यैव जन्म सफलं मुक्तिस्तस्य करे स्थितः ।।

इति फसविधिपूर्वकमुपसंहृतम्। तत्र संशयः = तिस्यावलित्रिशतभोजने समप्रधाने शत

त्रिशतभोजनस्य निरयावलिरङ्गमिति। यदि समप्राधान्यं तदा प्रकृतौ कालार्थसंयोगमा
मार्थकविपदादनस्य त्रिशतभोजनबिभरे सहस्रभोजने निश्याबलेरनीषोमीयवि
कारेष्वाग्नयमगस्येव नातिदेशः। अङ्गाङ्गिभावे तु भवस्यतदण इति। तत्र पूर्वपक्षः
श्रुतिलिङ्गादेरङ्गतामोषकस्यादर्शनास्समप्राधान्यमेव इयोवंक्षुष्यम् । म य 'एवं
नित्यबलं कुर्यादादौ कणभोजनम्। त्रिशतैर्नामभिः पश्या' विति पौवपिविषा
नाव् ‘याजपेयेनेष्ट्वा बृहस्पतिसवेन यजेते’ यत्रेवाङ्गाङ्गिभाषसद्धिरिति वार्धम्।