पृष्ठम्:श्रीललितासहस्रनाम.pdf/३६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला १२ ]
३६१
सौभाग्यभास्करव्याख्या ।

ताप्नोति स्वराज्यम् ।
सवंमस्मै देवा बलिमावहन्ति ।
तेषां सर्गेषु लोहेषु कामचारो भवती ।

इत्यादिश्रुतिषु। नचैतसाधग्रहसज्यपरं संकोचे मानाभावात् । न च 'आप्नोति

मनसस्पति मित्युत्तरभृयेश्वरस्य प्राप्तव्यत्वेन परिशेष एव प्रमाणमिति वाच्यम् ।
स्वराज्यरूपेदषरासाधारणधर्मप्राप्तौ सत्यमभेदेन धमप्राप्तिरेष भक्रयाशयेन
तस्या अपि धृतेरस्मदनुकूलवात् । एवं =
वापतिश्चक्षुः पतिः श्रोत्रपतिवशानपतिर्भवती'त्यादयः भृतयः सर्वाश्चाप्मनैवा
कूला नौपनिबधानाम् । अष्टमेव चाथर्वणशौनकभासीया उपासकस्य विश्वसृष्टपा
तिविधायस्वमामनन्ति सर्वे सर्वस्य जगतो विश्वास नम्र विश्वरूपत्वमेति ।
अथ तादृश उपासकधौरेय ईश्वराद्भिद्यते न वा। । भवन्मतेऽपि सायुज्यांढ्यां चतुर्णा
मुर्भित गतः कैवल्याख्यां पञ्चम मूर्वाित प्रेप्सुभिद्यते न वा । नधास्मन्मते तस्य
अँगद्व्यापाराभावो न तसत्वासत्यास्य भेद इति वाच्यम्। अस्मन्मते जगद्गुषार
वत्स्वेपि समनस्कखाऽमनस्कत्वाभ्यां भेदसंभवात। नचोपतापर्वगमन्त्रप्रथमार्धर्च
परिश्रुता हविषा या वितेने प्रसंकोचे गलिते वैमनस्क’ इत्यत्र बिमानस्कस्बोक्ति
एव|सकस्योच्यत इति वाच्यम् । संकोत्रे प्रगलिते सतीत्युत्स्पा 'घृण शबू अयं
सज्जे 'त्यादिङलार्णवोक्तपाशकस्य चित्तवृत्तिविशेषरूपस्मानुदनधूषतत्वेन तयु
बतेगणत्वात । यज्व 'भगमनसस्यविङ्गाश्चे' ति सूत्रे तैः धृतिरुपम्यस्पते
'तर्पतां देवतां सर्वाणि भूतान्यवस्यैवंविदं सर्वाणि भूतान्यीवन्ति ते न एतस्यं
डेवतायं सायुज्यं सलोकतां जयती' ति, स पि भेदव्यपदेशपरा सस्युसमर्पमेष साक्षर
मति । किच अधिकारः सुखसाधनं न वा । अन्ये सर्वलोकानां स्वर्गाद्यधिकारसाथ
नीभूतेषु कर्मसु प्रवृत्यनपत्तिः। आचे जगदघापारस्याप्यविकारत्वाविशये ण सुरू
साक्षास्कररूपभोगमात्रसाम्यादेव लिङ्गान्निरवहमेवैश्वर्यमुपसकस्य सिध्यतीति
यं तेन हेतुना तदभावः साध्यत इति विचारपतराम् । नचैकोऽधिकारः अयं
युगपदहूनामुपकाराय स्यादिति वाच्यम् । सत्रयागे एकस्यैव प्रक्षेपस्य बहुयजमानो
पकारकत्वस्य, एकस्यैव ब्रह्मलोकस्य युगपदने कपासकोपकारतायाश्च दर्शनात् ।
नचेयं षष्ठीिमुक्तिरापर्बतेति वाच्यम । इष्टयात् । यूनसं चैतत् । सालोक्याचि
सायुज्यान्सक्तिधूसरोतरोकपंक्सदुतरभूमिकापत्वेन जेवस्थलका पूर्ववेत यास्या
न्यायसिद्धत्वात् । ननु पञ्चबिया मुक्तिरिति तान्त्रिकव्यवहारस्य का गतिरिति
येत् । भूतसंहितादिषु ‘भुक्तिश्चतुविधा हेमे' त्पादिअथराणां मलभमते या गतिः
संघ इवल्पसायुज्ययोः। अवान्तरभेदाविवक्षयेति चेत् सावनिरधर्वोरपि •
विवक्षयेति तुल्यम् । तस्मात्सिद्धमुपासकानां सृष्टिस्थितिलयकर्तृत्वम् । अत एव
संवत-चितस्थितिवारीरक रणबाह्रष्वि’ इति सूत्रे वातककार्यम् ।