पृष्ठम्:श्रीललितासहस्रनाम.pdf/३६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३३८
[फलश्रुतिः
ललितासहस्रनाम ।

यः सहस्त्रं ब्रह्मणानामेभिर्नागसहस्रः ।
समर्थ भोजपेयया पायसपूपसैः॥ २९५ ।।

इदानीमीदृशफलापेक्षयाधिकस्याभभवादस्मिन्नेव फले पूर्वमादल्पदिनसाध्यं

प्रयोगान्तरमाह--यैः सहस्रमिति द्वाम्याम् । इह यावज्जीवपदादेरनुवृत्तिः । एवं
यः कुरुते भक्त्या जन्ममध्ये सकृक्षर’ इत्यादिभिश्चोदकतः प्राप्तुंबधिभिरेव
निराकाङ्क्षीकृतवान् । ब्राह्मणानां च विद्याविदुषमेव नान्येषाम् । 'तदधीते
तत्रै' ति प्रह्मपदादणि तथैव सिदेः। पापसं पयो बहुसमयस्पतण्डुलकं परमान्नम्
अपूपाः पिष्टविकाराः पूरिकादयो बहुविधाः भोजनकुलतूहलादिमूदशास्त्रीयग्रन्थेषु
विविच्य इणितः, षट्संख्या रस येषु तैः सितानिवादिभिस्तन्मिषितैरन्यैश्च
पदार्षीः। तिचतस्यापि कावेरूलफलादेक्षणीयस्वात्षड्रसैरिभतम् ॥ २९५ ।।

तस्मै प्राणाति ललिता स्वसाम्राज्यं प्रयच्छति।
न तस्य दुर्वर्भ वस्तुत्रिषु लोकेषु विद्यते ।। २९६ ॥

स्वस्य साम्राज्यमश्यन्तभेदः। कंक्रमियर्थः । इदं त्र ‘जगदुधापारवर्ण

प्रकरणवसंनिहितत्वाचे त्योपनिषदनमवकरणममुरुध्योतम् । वस्तुतस्तु सप्ता-
ज्यशब्दो जंगघापारस्यैव रूक्षाभिधायकः तत्प्रदस्वमेव चेह विवक्षितं, भुतहाना
अतकल्पनयोरभावात् । अत एव पूर्वप्रयोगादेतस्य फलाधिक्यमपि । विद्याविदुषां
ब्राह्मणानां सहस्रस्याशीराशे (दृशमेव हि फलं योग्यं भवति । नचैवं क्षति अनेके-
ऑसंयोगपद्येने दृशप्रयोगानुष्ठाने सर्वेषामे कस्मिन्काल एव जगद्घापारे स्वातन्त्र्यस्या
वश्यकता परस्परवैमत्यजगतृित पतिरिति तदधिकरणो दोषः प्रसज्येतेति
भेतव्यम् । सृज्यमानप्रागिकमगुसारेमैव भगवतः प्रवृत्तिरिति तैरेवाङ्गीकारात् ।
अन्यथा वैषम्यमंडूथपते परिहार्यत्वात् । तथाच अगसूत्रम् ‘वैषम्यनाधृष्यं न
सापेक्षत्वातथाहि दर्शयती 'ति । ततश्च कर्मानुसारेण जायमाना प्रवृतिर्बहूनां
समनकानामप्येकरूपैव संभवेदिति न वैमत्यम् । न च। परस्परेच्छानुसारेण ध्या-
प्रियमाणानां स्त्रतम्यभन्नः। स्वेच्छानुसारिप्रवृत्तिमस्वरूपस्थतन्त्र्यस्य सर्वेष्य-
विधातात् । अतएव वसिष्ठरामायणं कुन्ददन्तोपाख्यानं माथुराणामष्टानां भ्रातृणां
सप्तद्वीपायां एकस्या एव भुवो युगपदाधिपत्यमभ्बाबरलब्धं वणिजं संगछते ।
सृज्यमानप्राणिकर्मानुसारेणापतत आचिकस्येच्छा संवादस्य तदविघातकत्वात् । नचे
इवरस्य स्वभाविकं जगरसाम्राज्यं न शऋदिपदवकर्मजन्यमिति कथमन्यस्य स्वभा
योऽयं ब्वे वितिचावम् । ईश्वरस्य स्वाभाविकमप्यन्यस्य कर्मजन्यमिंस्यकारे
आमवात्सालोक्यविक्रमेषु तथा दृष्टस्याल्व । एतेन निरयतिजमीनरं
प्रयैष जगदुनयावेराम्नाभासवोपासकानामसंनिहितपान अगद्वधापाकर्तृत्वं
संजयति परास्त । उसकानामधिकारस्यागन्तुकत्वेन निरयसिद्धाभिकारक
प्रकरणे प्रकृतत्वात्संनियोर्युस्वप् । धूयते चोपासानां साम्राज्यम्