पृष्ठम्:श्रीललितासहस्रनाम.pdf/३६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला १२ ]
३३७
सौभाग्यभास्करव्याख्या ।

यस्तु नमसहत्रेण भुयारे ससर्जयेत् ।
कराने महादेवीं तस्य पुष्पफलं शृणु ॥ २९२ ॥

एवं पार्थक्येन भोगमात्रफलकाममोक्षमाश्रफलकांऽत्र प्रयोगानुक्स् भोकैवल्यो

भपफलकं प्रयोगमाह-पैस्तु नासेति त्रिभिः । नाम्नां सहस्त्रेण त्येकं पदम् । नामेति
प्रसिध्यर्षकमध्ययं वा । सहस्रपदमेव प्रकरणान्नामसहस्रपरमस्यपि सुवचम् । शुक्र-
वारे प्रतिशुक्रवारशुक्रवारे प्रतिशुक्रवारं, यावज्जीवर्षकपदानुवृत्या तबँव पर्यव-
सनात् ॥ २९२ ।।

सर्वात्मानमप्येह सर्वसौभाग्यसंयुतः ।
पुत्रपौत्राबिसंयुभतो भूत्वा भोगाभ्यषेप्सितान् ॥ २९ ॥ ॥

इह भूलोक एव। तेनैतज्जन्यपुण्यस्यात्युत्कटस्यं सूचितम् । ‘अयुत्कटैः

पुण्यपापैरिहैव फलमश्नुत' इति वचनात् । सर्वः संततिसंपस्यारोप्यविद्याबसादिरूपैः
सौभाग्यैः सम्यग्युतः । पुत्रपौत्रादीत्यत्रत्यादिपदेन नष्पादिबन्धुभृत्याप्तपरिग्रहः ।
सर्वसौभभायापदेनैव सिद्धे पुनरेतेषां प्रहणं भोगक्रियांप्रति साहित्येन कर्तृत्व चोतनीम्।
पुत्रादिभिः सह भोगान्भूत्वेस्पर्थः ।। ६१३ ॥

अन्ते श्रीललिता वेधप्राः सपुष्प मतिर्लभम् ।
प्रार्थनीयं शिवार्जाइम प्राप्नोत्येव न संशयः ॥ २९Y ॥

अन्ते देहपातोत्तरम् । देवयानमार्गेण गवेति शेषः । सायुज्यतिदुर्सभवने

विशेषणस्यं कैवल्यत्वद्योतकम् । शिवाचैः प्रार्चनीयमिति तु ब्राह्मणा सह मुक्तिरिति
वनयितुम् । तथाच क्षौमें

ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसंचरे ।
परस्यान्ते कृमानः प्रविशन्ति परं पदम् ।

इति । अत्र परस्पैतिशब्दो ह्यायुःपरः।

ब्रह्मणः पूर्णमायुयुक्षणांशतके मतम् ।
रं नाम तस्याधं परमंमभिधीयत।

इति वचनात् । एतदनुसारेण प्रकृतेऽप्यन्तपदस्य परस्यन्ति इति ध्थास्यापि पुज्यते ।

dवत्पर्यन्तं मोक्षे विलम्बस्णदोषवत् । भोगमोक्षोमयफसके प्रयोग ऐहिकभोगोत
मामूमिकभोगस्यावश्यकत्वात् । अत एव भोगानिति पदमप्येहिकामुष्मिकभोग
ह्यपरं ब्यास्येयम् । तादृशद्वविधभोगयोरेव पुत्रादिसहिस्यं न पुनर्मोकप्रीय स्धस्व
रूपमामाषस्यानपे तस्मिस्तदसंभवादिति गन्तव्यम् ।। २९ ॥
3