पृष्ठम्:श्रीललितासहस्रनाम.pdf/३६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३३६
[फलश्रुतिः
ललितासहस्रनाम ।

पूजनीया जनैर्देवे स्थाने स्थाने पुरे पुरे।
गृहे गृहे शचिसपरंप्रमेि ग्रामे वने वने ।
लातैः प्रमुदितहृष्टैह्मणैः क्षत्रियंबक्षुः ।
शूद्रेर्भक्तियुतंम्लेच्छैरन्यैश्च भुवि मानवंः।
स्त्रीभिश्च कुरुशार्दूल तद्विघनमिदं शृणु।

इत्यादि । शक्तिपरैश्चण्डीपरायणैः म्लेच्छैः शवशकिरातपुलिन्दादिभिः। अन्यैरनु

लोमप्रतिलोमड्डः। परंतु स्वकुलाचरमनुरुध्यैव पूजयेत् । तदुक्तं व्रतखण्डे

यस्य यस्य हि या देव कुलमार्गेण संस्थितः।
तेन तेन च सा पूज्या बलिगन्धानुलेपनैः।
नैवेब्रुवविधैश्चैव पूजयेतुलमातरम् ।

इति । नन्वेवं निर्णीतयामषि महानवम्यां तस्य शब्दस्य कालपरदेन प्रकृतविधी

कस्य कालस्य महानवमीषदेनषादानम् । उत्तरीयाष्टमीनवम्योर्महानवमीस्यात् ।
यद्यपि दर्शपूर्णमसनवरात्रादिपदबत्वकर्मपरोऽयं महानवमीशब्दस्तुष्टमनवमीपूजा
द्वयस्यैककर्मत्वेऽपि तस्य भासन्तशारदभेदेन दंविष्याप्रकृते कस्य कर्मण उपादानम् ।।
नचोभयोरप्युपादानम् । एकधाविकरणे वेधपदस्यानियतानेकार्थपरसाया निरस्तस्वान्
दिति चेत् । अत्र धूमः -महानवमीशब्दस्य कर्मपरत्वे एकस्यैवानिहोत्रस्य सायं
प्रातर्मेदेनावृत्तिवसन्तशरद्भवेनावृसिमानाङ्गीकारेणानेकार्थत्वाभावात् । कालपरत्वे
तु चत्वारोऽपि काला इह विधौ गृह्यन्ते । एकाधिकरणे ह्यनियतकार्यकस्यैव
निरासो ने पुननिषताने कार्यकस्येयदोषात् कथमन्यथैकस्य मन्त्रस्यानेकार्थेषु
विनियोगः। न च विधिगतस्यैव पदस्यानेकार्थता न युक्तेति परिभाषस्त। ‘न
कलअं भक्षये 'दिति विधिवाक्येऽपि फलञ्जपदस्य बहुष अत्रापरत्वेन अङ्गापरत्वेन
कष्टशोधकौषधपरस्वेन च व्यास्यानदर्शनात् । तस्माद्यावयमेतेषु चतुर्वापि
दिवसेषु चक्रमध्ये बिन्दुस्थानं गच्छतीति तादृशीं श्रीदेवीं त्रिपुरसुन्दरीं यः कश्चन
भवतः स्वस्वकुलानुसारेणार्धरात्रे इत्रनामभिः पूजयति तस्य चतुर्विधापि मुक्तिः
कर एक स्विद्या । अतिसुलभेत्यर्थः । तत्रेदिनेऽर्च कस्य सलोकगमनंदिमध्ये
बेसारूप्यमषि, दिगप्रये वेरसमीप्यम पि, चतुष्वंषि दिवसेषु चेत्खायुज्यमिति तारतम्यं
तु न्यायत एव लभ्यत इति विविच्य नक्तम् । अथव। अष्टमी नवमी तिथियुग्मे
क्रियमाणकर्मण एकवेऽपि मत्ररात्रावभ्येन मुनिशषानुबध्यं योऽयमिति दिक्
। २९१ ।।

वस्तु ममागे झुलवारे समर्चयेत् ।
यस महादेनं तव पुष्कलं च ॥ ४२ ॥


1. क्षत्रियैर्नयः । वैश्यः सूक्ष्मंजिततैसेंच्छंस्यैश् मानवैः इति पाठान्तरम्।